पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे कन्दर्पे च कपित्थे च क्की तु तत्प्रसवेऽथ नप् | मधुकं मधुयष्ट्याख्यभेषजेऽथाजयोऽवदत् ॥ १३३३ ॥ स्त्रियमेनाममुत्रार्थे जातिभेदे तु स द्वयोः । मैत्रेयायोगवीजाते वन्दिन्यप्यथ सा स्त्रियाम् ॥ १३३४ ॥ मधुका श्यामकङ्गौ स्यान्मधुपर्ण्यं च भाषिता । रभसेन बहुज्ञेन मधुरस्तु पुमान् रसे ॥ १३३५ ॥ स्वादुसंज्ञे तद्वति तु त्रिषु स्याच्छोभने प्रिये । स्त्रियां तु मधुरासंज्ञपुर्यामित्याह यादवः || १३३६ ॥ दूर्वायां मधुयष्ट्यां च मिश्रेयाशतपुष्पयोः । मधुकुक्कुटिकासंज्ञमातुलुङ्गान्तरे तथा || १३३७ || मेदायां चेति रभसः क्लीवं तु गरलेऽभ्यधात् । अना तु काञ्जिकेऽथ स्यात् त्रयोदश्यां तिथौ स्त्रियाम् ॥ १३३८ ॥ महोग्रा भेद्यवत् तु स्यादत्युग्रेऽथ नृशण्डयोः । मलयः शैलभेदे स्याद् देशेऽव्यवयवे गिरेः ॥ १३३९ ॥ आरामे चाप्यर्थ ज्ञेयं मञ्जुलं त्रिपु सुन्दरे । द्वयोस्तु पक्षिभेदे स्याज्जायेऽथ || १३४० ॥ जिलाञ्जले निकुञ्जे च नपुंसकमुपादिशत् । मध्यमस्तु नृशण्ड: स्याच्छरीरावयवान्तरे ॥ १३४१ ॥ अवलमाहये ना तु मध्यदेशेश्वरे नृपे । सप्तानां च स्वराणां स्यात् षड्जादीनां क्वचित् स्वरे ॥ १३४२ ॥ मध्यभवे स्त्री तु मध्यमा मध्यमाङ्गलौ । स्त्रियां च दृष्टरजसि रभसस्त्वाह शब्दवित् ॥ १३४३ ॥ १ 'थो' ग. पाठ: + 'मञ्जुलं च जलावले' इति तु हेमचन्द्रः, 'जलाबलं स्वतो वारिनिर्गमे शैवलेऽपि च इति मेदिनी ।