पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । अश्वत्थे त्रायमाणायामप्याचष्ट स्त्रियां पुनः । मङ्गल्या स्याद् वचायां च मल्लिकापुष्पगन्धिनि || १३२१ ॥ कालागुरुविशेषे च गन्धभेदे च यः स्थितः । मल्लिकाकुसुमे तस्मिन् रभसस्तु बहूक्तवान् ॥ १३२२ ॥ रोचनाशम्यधःपुष्पीमसीशुक्लवचास्त्रपि । इत्येवमथ विज्ञेया शब्दज्ञैर्मण्डली त्रयी || १३२३ ॥ बिम्बे चाप्युपसूर्ये च कुष्ठरोगान्तरेऽपि च । समूहमात्रे ग्रामौघे देशे द्वादशराजके ॥ १३२४ ॥ युग्मे च शुनि तु द्वे स्यान्मण्डपोऽस्त्री जनाश्रये । मण्डस्य तु पिबे त्रि स्यादथ स्यान्नपि मण्डनम् || १३२५ ॥ विद्यादाभरणे भूषिक्रियायां तु न ना स्मृता । मण्डना रभसस्तु त्रिः शब्दज्ञोऽलङ्करिष्णुनि || १३२६ ॥ मत्सरा तु स्त्रियामाह मक्षिकायां पुमान् पुनः । भवेत् परशुभद्वेषे लोभे कोपेऽजयोऽपठीत् || १३२७ ॥ यागसाधनसोमाख्यद्रव्ये च कृपणे पुनः । भेद्यवत् परसम्पत्तेरसोढर्यजयः पुनः ॥ १३२८ ॥ निष्क्रयेऽप्याह मदनः पुनः पुंसि मनोभवे । पिण्डीतकतरौ स्याच्च धुर्धूरे वनकोद्रवे || १३२९ ॥ वृक्षे कुरवकाभिख्ये मधूच्छिष्टवसन्तयोः । कस्तूरिकामृगस्याण्डे पुनः स्त्री मदनी तथा ॥ १३३० ॥ सुरायां च नपि त्वेतत् प्रसवेऽत्रोक्तशाखिनाम् । मदनं माद्यतेश्चार्थे मदना त्वपुमानसौ ॥ १३३१ ॥ धातोर्मदयतेरर्थे मन्मथस्तु पुमानयम् । रभसः कामचिन्तायामित्यध्यैष्ट महामतिः ॥ १३३२ ॥ ५. 'रुक्मे च' ग. पाठः, १६३