पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । कर्णिकायां च तस्याश्च बर्थत्वं निरूप्यताम् । मर्कटस्तु कपौ द्वे स्याल्लूतायां च स नत्रियोः ॥ १३४४ ॥ कवाटबन्धनार्थायाः सूचेर्विष्कम्भयन्त्रके । मर्कटं मर्कटी चेति स्त्रियां त्वेव हि मर्कटी ॥ १३४५ ॥ आत्मगुप्ताख्यवल्लयां च करज्ञ्जाख्यस्य शाखिनः । भेदेष्वेकत्र भेदे च मुद्गभेदे तु पुंस्ययम् ||१३४६ ॥ वन्यसंज्ञे तुरुष्काख्यनिर्यासे चाथ मन्थरम् । मन्दे वक्रे पृथौ च त्रिः सूचके मन्दगामिनि ॥ १३४७ ॥ ना तु बाधे बले कोपे मन्थदण्डेऽप्यथो नपि । कुसुम्भ्यां मन्थरा तु स्त्री कैकेय्याश्चेटिकान्तरे || १३४८ ॥ मन्दिरं तु पुरे गेहे क्लीबमब्धौ तु पुंस्ययम् । मथितं तु क्लीबलिङ्गं निर्जले गोरसे कृते ॥ १३४९ ॥ त्रिस्तु मन्थतिमध्नातिकर्मभूतेषु वस्तुषु । मन्दारस्तु पुमान् देववृक्षभेदेऽर्कनाम्नि च ॥ १३५० ॥ गुल्मे स्यात् पारिभद्राख्यवृक्षतद्भेदयोरपि । तेषां तु प्रसवे क्लीबमरविन्देऽप्यथ द्वयोः ॥ १३५१ ॥ मदारो हस्तिनि त्रि स्यादलसेऽथ नृलिङ्गकः । एकाहऋतुभेदे स्यान्मरायो मूर्त एव च ॥ १३५२ ॥ कुसूलेऽमरदत्तेन कथितस्तस्य नेक्षितम् । मूलमस्माभिरर्थे नव् साम्नोः स्यादुभयोरपि ॥ १३५३ ॥ अग्निं नरो दीधितिभिरित्यस्यामृचि गीतयोः । महार्घस्त्रिर्महामूल्ये द्वे तु लावकपक्षिणि ॥ १३५४ ॥ मरालस्तु द्वयोहसे मिश्रवर्णे पुनः पुमान् । स चाल्पपीतरक्ते स्याद् भेद्यलिङ्गं तु तद्वति ॥ १३५५ ॥ १. 'क' क. पाठः,