पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । बालेयो गर्दभे द्वे स्याद् दैत्ये चाथ खले त्रिषु | मृदौ बलिहिते चेति रभसेन समीरितम् ॥ १२५३ ॥ बाहुलस्तु पुमान् मासि कार्त्तिकेऽथ नपुंसकम् । बाहुत्राणकयन्त्रे हि योधानां भेद्यवत् पुनः ॥ १२५४ ॥ भवेद् बहुलसम्बन्धिन्यथ क्ली बार्हतं फले । बृहत्या बृहतीसंज्ञच्छन्दस्यप्यथ भेद्यवत् || १२५५ ॥ बृहत्या बृहतश्चापि सम्बन्धिन्यथ बान्धवः । द्वे बन्धौ त्रि तु बन्धोः स्यात् सम्बन्धिन्यथ न स्त्रियाम् ।। १२५६ ॥ बिदल: पाटिते काष्ठे परे वेणुदले विदुः । द्विधाकृते तु मुद्गादौ कश्चिदाचष्ट ना पुनः ॥ १२५७ ।। वीभत्सः कथितः पार्थे नाट्यस्थे च रसान्तरे | तद्वदर्थे पुनस्त्रि स्यात् क्रूरे चाथ स्त्रियामियम् ॥ १२५८ ॥ बीभत्सा स्याज्जुगुप्सायां बुक्कणस्तु शुनि द्वयोः । वावदूके पुनस्त्रि स्यादथ स्याद् बुद्धिमान् द्वयोः ॥ १२५९ ॥ धूम्याटाख्यस्य शकुनेर्भेदे यस्याह्वयान्तरम् । राजभृङ्ग इति त्रिस्तु बुद्धियुक्तेऽथ नप्यदः ॥ १२६० ॥ बृहत्कं सामभेदे स्यादागन्तेत्यृचि गीयते । यत् साम तस्मिन् ना तु स्यान्मणिभेदेऽस्य लक्षणम् ॥ १२६१ ॥ अत्र भर्तृहरेः श्लोकं ब्रुवते पूर्वसूरयः । प्रविकासिप्रभोऽल्पोऽपि महान् य उपलक्ष्यते ॥ १२६२ ।। बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते । इत्येवमथ नब्लिङ्गं बृञ्चूकं स्याज्जले द्वयोः ॥ १२६३ ॥ मातृवाहकसंज्ञे स्याज्जन्तौ सद्योङ्ङ्कुरे पुनः । बैजिको ना शिग्रुतैलहेत्वोस्तु रभसो नपि ॥ १२६४ ॥ १. 'स्याद्वाहुकार्णय' क. च. पाठ:, २. 'लं' ग. ह. पाठ:. ३. 'सु' क. ग. च. पाठः,