पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ नानार्थार्णवसंक्षेपे बैजिकादभिसम्बन्धा(दिनि?)बीजनिमित्तके | प्रयोगस्तत्र भेद्यस्य लिङ्गं भवनवाक् तु नप् || १२६५ ॥ उत्पत्तौ च गृहे चान्ये पुनः पुंस्यपि मन्वते । द्वयोस्तु स्याच्छुनि शुनि पुनर्हे भषणोऽथ नप् ॥ १२६६ ॥ बुक्कनाख्यक्रियायां स्याद् भरणं तु नपुंसकम् । वेतने धारणे चैव पोषणे भर्त्सनेऽपि च ॥ १२६७ ॥ क्र्यादेर्भृणातेः स्यात् स्त्री तु नक्षत्रे यमदैवते । भरणी भूम्नि च प्राहुरन्येऽथो भल्लेको द्वयोः || १२६८ ।। वानरेऽप्यृक्षसंज्ञे च मृगेऽथर्क्षमृगे द्वयोः । भल्लूको ना पुनष्टुण्डुसंज्ञवृक्षेऽथ नपुस्त्रियोः ॥ १२६९ ॥ भक्षणाभ्यवहारे स्त्री पुनर्धान्ये हि भक्षणी । गवीथुकासमाख्येऽथ भविलं क्ली गृहेऽथ ना ॥ १२७० ।। मुनिप्रभेदे भव्ये तु त्रिरथो भटिलो द्वयोः । शुनि स्यात् सेवके तु त्रिर्भण्डिलस्तु शुनि द्वयोः ॥ १२७१ ।। पुत्रे चाथ पुमान् वृक्षे शिरीषाख्येऽथ भञ्जनम् । आमर्दने क्कीबलिङ्गं जानीयाद् भञ्जना त्वना ॥ १२७२ ॥ अर्थे भञ्जयतेः स्त्री तु विवृत्य वचने भवेत् । भञ्जना भरुजस्तु द्वे सृगाले पुंस्त्रियोः पुनः ॥ १२७३ ॥ भक्षभेदे स्नेहमृष्टतण्डुले तत्र च स्त्रियाम् । यदा वृत्तिस्तदा रूपं भरुजी भरुजेति च ॥ १२७४ ॥ भ्रमकस्तु द्वयोः क्रोष्टौ सूर्यावर्ते तु पुंस्ययम् । अयस्कान्तविशेषे च लोहभ्रमणकारिणि ॥ १२७५ ॥ १. 'द' क., 'दे' ग. पाठः, २. 'छु' ग. पाठः, ३. 'च' च. पाठः. -मका' क. रू. च. पाठः

  • 'दिनि' इत्यस्य स्थाने 'द्यदि' इति पा स्यात् ।

४. 'हस्य भ्र.