पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे बलेस्तु भोक्तरि त्रि स्याद् विप्रे तु ब्राह्मणो द्वयोः । आत्मज्ञे च नपि त्वेतद् वेदभागेऽभिधायके || १२४२ ॥ तस्यावयवभेदे च भार्ङ्ग्यां तु ब्राह्मणी स्त्रियाम् । हरेणुस्पृक्कयोश्चापि ब्रह्मरीत्याख्यलोहके || १२४३ ॥ पिपीलिकाजातिभेदे पिङ्गे महति किञ्च ताम् । विद्यादञ्जनिकासंज्ञजन्तोर्जात्यन्तरेऽपि च ॥ १२४४ ॥ रक्तपुच्छे बाभ्रवं तु बभ्रुसम्बन्धिनि त्रिषु । बभ्रोस्तु वंश्ये द्वे स्त्री तु पार्वत्यां बाभ्रवी स्मृता ॥ १२४५ ॥ अथात्र रभसेनोक्ता न स्त्री हक्कर्णयोर्मले । गणिस्थराजे(?)पुंल्लिङ्ग इत्येवं बहुवेदिना || १२४६ || बाहुदा तु नदीभेदे स्त्री त्रिषु त्वेष दातरि । बाहोर्बहुप्रदस्यापि सम्बन्धिन्यत्र तु स्मरेत् || १२४७ ॥ स्त्र्यर्थे वृत्तिर्यदा रूपं बाहुदीति तदा भवेत् । बाहुजस्तु द्वयोः कीरे क्षत्रिये च पुमान् पुनः ॥ १२४८ ॥ स्वयञ्जाततिले बाहुसम्भवे त्वभिधेयवत् । बाहीकं तु नपि प्रोक्तं हिङ्गुकुङ्कुमयोस्तथा ॥ १२४९ ॥ कश्चित् त्वाह कुसुम्भेऽपि पुम्भूमनि तु बोधत । नीवृद्धेदेऽथ तद्देशजातजन्तुषु स द्वयोः ॥ १२५० ॥ विशेषात् त्वाह तद्देशजातेष्वश्वेषु कश्चन । अथानेन समानार्थस्तुल्यलिङ्गश्च बाहिकः ॥ १२५१ ॥ बार्दरस्तु पुमान् मेलानन्दायां दिवसे(पितु) नप् | बालकस्तु पुमान् कृष्णशालौ त्रिस्त्वतिबालिशे ॥ १२५२ ॥ १. 'षे त्वा' च. पाठः.. २. 'द्द'. ग. पाठः, ३. 'नेला' ग. पाठ:.- + 'मेलानन्दो मषिषटी' (पृ. १३८. श्लो. २५) इति वैजयन्ती ।