पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । त्रिः प्रकृष्टधने ना तु पदाजि (द्यु?र्यु) | द्धमार्गयोः । त्रिस्तु स्यात् पदगेऽथादौ प्रभृतिः स्यात् स्त्रियामियम् ॥ १११५ ॥ त्रि तु प्रकृष्टभृत्यादौ पर्णसिस्तु पुमानयम् । उलूखले बहुत्वे च शाकादौ चाथ शब्दवित् ॥ १११६ ॥ धनञ्जयः शाकवर्य इत्याह क्की तु वारिणि । मंदाÈस्तु द्वयोर्व्याघ्रे भेकाजगरयोरपि ॥ १११७ ॥ प्रस्तोता तु पुमान् ऋत्विग्भेदे साम्नो हि गातरि । प्रस्तावभक्तेः प्रस्तावकरे तु त्रिर्द्वयोः पुनः ॥ १११८ ॥ परभृद् वायसे (स्त्री तु?त्रिस्तु) परभर्तरि ना पुनः । पथिकृद् वर्त्महोमाग्नौ त्रि तु मार्गस्य कर्तरि ॥ १११९ ।। अथ त्रिपु पयस्वत् स्यात् पयस्विन्यथ सा स्त्रियाम् । पयस्विनी निशानद्योः प्रजावत् तु त्रि समजे ॥ ११२० ॥ स्त्री तु प्रजावती भ्रातृभार्यायां वैजयन्तिके । पुनः पताकी त्रिः स्त्री तु सेनायां स्यात् पताकिनी ॥ ११२१ ॥ प्रलोभशीले तु त्रिः स्यात् प्रलोभी स्यात् तु पुंस्ययम् ।

  • किङ्कराता ह्वये पुष्पस्तम्बे प्रत्यर्थिवाक् तु ना ॥ ११२२ ॥

शत्रौ स्याद् भेद्यलिङ्गं तु प्रतियोगिनि ना पुनः । पलाशी पादपे द्वे तु राक्षसे भेद्यवत् पुनः ॥ ११२३ ॥ मांसादिनि प्रसत्वा तु वायौ नाथ प्रसत्वरी । मातरि प्रतिपत्तौ च स्त्री मरीत्वा तु मारुते ॥ १९२४ ॥ पुमांस्त्री तु विधिज्ञायां स्त्रियां ज्ञेया प्ररीत्वरी । प्रचेता वरुणे वहौ ना त्रिस्तूत्कृष्ट चेतसि || ११२५ ॥ १. 'प' ग. पाठः २. 'तु' क. ङ. च. पाठ:. ३. 'तुर्भा' ब. च. पाठ:. † पदाजिर्बुधि मार्गे च' (पृ. २४३. को. ५४) इति वैजयन्ती । * 'किकिराते किड- एट: प्रलोही चापि लातकः' (पृ. ६०. श्लो. १८९ ) इति तु वैजयन्ती ।