पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे प्राकाशस्तु पुमाञ्ज्ञेयः कुण्डलांभरणे त्रि तु । प्रकाशसम्बन्धिनि हि प्राणदस्तु चिकित्सके ।। १९२६ ॥ ना प्राणस्य पुनस्त्रि स्याद् दातरि प्राणदा पुनः । हरीतक्यामृद्धिनाम्न्यामोषधौ च नपि त्वदः ॥ ११२७ ॥ मालम्बमृजुलम्बिन्यां कण्ठात् स्यात् कुसुमस्रजि । स्त्री तु प्रालम्विका स्वर्णललन्त्यामथ पार्थिवः ॥ ११२८ ॥ पुमान् नृपे त्रिषु पुनः पृथिव्यां विदिते तथा । पृथिव्याश्च विकारे स्यादिदमर्थादिकेऽपि च ॥ ११२९ ॥ तत्र स्व्यर्थे यदा वृत्तिः पार्थिवा पार्थिवीति च । रूपद्वयं तथा ज्ञेयं पानीयं तु जले नपि ॥ ११३० ॥ त्रिः पातव्येऽथ पादातं क्लीवं स्यात् पत्तिसंहतौ । पदातिसम्बन्धिनि तु त्रिः पदातौ च कीर्तितः ।। ११३१ ॥ पादपस्तु पुमान् वृक्षे पादपीठेऽप्यथ स्त्रियाम् । पादपा पादुकायां स्यात् पादरक्षे तु भेद्यवत् ॥ ११३२ ॥ सहस्रदंष्ट्रसंज्ञे तु पाठीनो द्वे झषान्तरे । गुल्गुलौ तु नृलिङ्गः स्यादित्याह रभसः कविः ॥ ११३३ ॥ पारदः पारते कैश्चित् कथितः पुंसि भूम्नि तु । उदीच्यनीवृद्भेदे स्युस्त्रि तु पारस्य दातरि ॥ ११३४ ॥ प्राणकस्तु प्राणिनि त्रि ना तु स्याज्जीवकद्रुमे । पायसोऽस्त्री दुग्धसिद्ध ओदने पुंसि तु स्मृतः ॥ ११३५ ॥ श्रीवेष्टाह्वयनिर्यासे पयःसम्बन्धिान त्रिषु । पारुण्यस्तु पुमानुक्तो गीप्पतौ रभसेन वै ॥ ११३६ ॥ परुषत्वे शक्रवने तेनैव क्लीबमीरितम् । पांसुला तु स्त्रियां भूमौ कुलटोदक्ययोस्नि तु ॥ ११३७ ॥