पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे पुरोडाशस्य प्रथने नव्यथ महतोऽस्त्रियाम् । मुद्गादिभित्तनिर्वृत्ते सूपेऽथ प्रेषिते त्रिषु ॥ ११०३ ॥ प्रमथा स्त्री हरीतक्यां हरपारिषदे नरि । पनसः कण्टकिफलसंज्ञवृक्षे पुमान् स्मृतः ॥ ११०४ ॥ रभसस्त्वाह शब्दज्ञः कण्टकेंऽपि स्त्रियां पुनः । रोगभेदेऽथ वृक्षस्य पनसस्य फले नपि ॥ ११०५ ॥ प्रद्युम्नो मन्मथे पुंसि प्रकृष्टद्युम्नके त्रिषु । प्रसृता तु स्त्रियां जङ्घासंज्ञाङ्गे पुन्नपोः पुनः ।। ११०६ ॥ द्विमुष्टिकेऽर्धकुडुबमाने स्याद् वेणुष॑र्पटे । निकुब्जपाणौ च त्रिस्तु वेगिते विस्तृतेऽपि च ॥ ११०७ ॥ प्रदोषस्तु पुमान् दोषे रात्रेः प्रथमयामके । त्रिस्तु प्रकृष्टदोषादौ प्रमदा तु स्त्रियां स्त्रियाम् ॥ ११०८ ॥ स्त्रीविशेषे परे प्राहू रभसस्तूत्तमस्त्रियाम् । ना तु हर्षे समासार्थलिङ्गान्यूह्यानि नप् पुनः ॥ ११०९ ॥ प्रच्छन्नमन्तर्द्वारे स्याद् गृहस्यच्छादिते पुनः । त्रिषु प्रभिन्नस्तु पुमान् मत्तहस्तिन्यथ त्रिषु ॥ १११० ॥ विदारिते प्रसन्ना तु स्त्री सुरायामथ त्रिषु । अनाविलेऽथ प्रसवोन्मुखायां सुरभौ स्त्रियाम् ॥ ११११ ॥ प्रस्तुता प्रकृते तु त्रिः प्रथमं तु त्रिषु स्मृतम् । आद्यप्रधानयोः स्त्री तु प्रथमा प्रतिपत्तिथौ ॥ १११२ ॥ आद्यायां च विभक्तौ च स्यात् पुनस्तिविभक्तिषु । आदितास्त्रतये पुंसि प्रथनस्तु पुमानयम् ॥ १११३ ॥ मुद्गे क्लीवं तु विसृतावना तु स्याद् विसारणे । प्रकाशनायां प्रथना क्लीबं तु प्रधनं युधि ॥ १११४ ॥ १. 'स' ग. पाठः, २. 'सर्पणे' ग. पाठ:.