पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । प्रतापिनि प्रचण्डस्त्रिर्ना श्वेतकरवीरके । प्रकाण्डस्त्वस्त्रियां मूलस्कन्धयोरन्तरं तरोः ।। १०९९ ॥ प्रशस्तेऽप्यजयस्त्वाह विटपेऽथ प्रकाशवाक् । पुंस्यचिपि च दीप्तौ च तुल्येऽपि त्रि स्फुटेऽपि च ॥ १०९२ ॥ प्रक्षरं क्की तुरङ्गादेः सन्नाहे प्रखराह्वये । त्रिपु त्यतिक्षरितरि प्रखरस्त्वस्त्रियामयम् ॥ १०९३ ॥ प्रक्षरे त्रिस्त्वतिखरे खलेऽथ प्रवरस्तु ना | कृष्णमुद्गेऽब्धिलवणे पुनः की त्रि तु सत्तमे ॥ १०९४ ।। प्रतीकोऽवयवे ना त्रिः प्रतिकूलानुरूपयोः । प्रग्रीवमन्त्री कलशे ग्रीवाप्रासादयो ||१०९१ ॥ प्रकरस्ततपुष्पादौ स्यात प्रकीर्णसमूहयोः । क्लीवं त्वगुरुसंज्ञ् स्याद् गन्धद्रव्येऽथ पुंस्ययम् ||१०९६ ॥ प्ररूढो यवभेदे स्यान्महायव इतिश्रुते । त्रिस्तु प्राप्तप्ररोहेऽथ प्रत्यूपोऽस्त्री प्रभात || १०९७ ॥ प्रत्यूपितरि तु त्रिः स्यात् प्रमृतं त्वभिधेयवत् । स्यात् कृतप्रसवे जाते प्रेरिते कुसुमे तु नप् ॥ १०९८ ॥ सारथौ तु पुमांस्त्री तु प्रसूता सूतिमस्त्रियाम् । प्रतिभस्तु पुमान् नाट्यप्रसिद्धे याद विदूषके || १०९९ ॥ स्त्रियां तु प्रतिभासं स्यात् प्रतिभा वैद्यवत् पुनः । प्रतिभातयथ पुमान् दत्तस्य तु नपुंसकम् ॥ ११०० ॥ प्रसभं स्याद् बलात्कारे ना तु वेगे त्रिषु त्वयम् । स्यात् प्रकृष्टसभादौ च प्रवणस्तु चतुष्प || ११०१ ॥ ना त्रि तु क्रमनिम्नोर्वीतले प्रवेऽप्यथो पुमान् । वणिग्गृहे स्यात् पणिको याज्ञिकानां तु विश्रुते ॥ ११०२ ॥ १. 'कूलयोः' क. ङ. च. पाठः. २. 'सु' ग. पाठ:. ३. 'स' इ. च. पाठः