पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ नानार्थार्णवसंक्षेपे पटहस्त्वानके न स्त्री निर्घोषे युद्धवाद्यजे । रभसस्तु समारम्भे प्रोक्तवाञ्छब्दवित्तमः ॥ १०८० ॥ पर्कटी तु स्त्रियां प्लक्षे द्वे तु कङ्काक्ष्यपक्षिणि । स्त्री(द्वे? त्वे) तु रभसेनोक्ता पूगादेर्नूतने फले ॥ १०८१ ॥ क्ली तु पूगफलेऽथो ना पर्पटोऽपूपभेदके । भेषजस्तम्बभेदे च पर्पटी तु स्त्रियामियम् ।। १०८२ ॥ भवेद् दारुहरिद्रायामाढकीसंज्ञमृद्यपि । पण्डितस्तु द्वयोर्ज्ञेयः स्यान्मृगे सूकराकृतौ ॥ १०८३ ॥ रभसस्तु नरि प्राह निर्यासे सिल्हकाह्वये । त्रि तु स्याद् विदुषि स्त्री तु पतिघ्नी कन्यकान्तरे ॥ १०८४ ॥ वैधव्यलक्षणोपेते त्रि तु हन्तर्यमानुषे । पत्युः स्यात् प्लवगस्तु द्वे कपौ भेकेऽप्यथ द्वयोः ॥ १०८५ ॥ प्लवङ्गः स्यात् कपौ भेकेऽप्यथ स्यात् प्लवको द्वयोः । कपौ भेकेऽप्यथ द्वे स्यात् प्लवङ्कः कपिभेकयोः ॥ १ १०८६ ॥ पन्नगस्त्वोषधीभेदे पुमान् द्वे तु भुजङ्गमे । प्रवालस्त्वस्त्रियां वृक्षपल्लवस्याङ्कुरे भवेत् ॥ १०८७ ॥ नवपल्लव इत्यन्ये वीणादण्डेऽपि विद्रुमे । प्रलम्बस्तु पुमान् दैत्यविशेषे च लताङ्कुरे ॥ १०८८ ॥ प्रलम्बने तु नृस्त्री स्यात् प्रलम्बितरि तु त्रिषु । प्रधानं साङ्ख्यतत्त्वे क्ली प्रकृत्याख्येऽजयः पुनः ॥ १०८९ ॥ परमात्मनि बुद्धौ च महामात्रेऽप्यधीतवान् । मुख्ये मुख्ये पुनः केचित् विभाषा त्रि तु मन्वते ।। १०९० ॥ + 'पर्केटी नूतनफले पूगादेः लक्षपाद पे' इति विश्वमेदिन्यौ ।