पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानाटिङ्गाध्यायः। १४६

तस्पत्रे किंशुकस्य प्रसूते द्वे तु राक्षसे । पन्नगस्त्वोषधीभदे पुमान्‌ स्य तु स द्वयोः ॥ १०६९ ॥ परुटम्तु द्वयारश्रे पावयां परुछा सियाम्‌ । पवनस्त पुमान्‌ वायौ किरणे भेवत्‌ पनः ॥ १०७० ॥ पवक्रियासाधनेऽथ पातवे नपुंसकम्‌ । पकस्थाने कुलारस्याप्यथ स्मात्‌ पत्रक नपि ॥ १०७१ ॥ भनुलेपनविन्यासमेदे स्यात्‌ पत्तिसंजञकर । व्यव्रहारगतानां च ठेख्यभेदेऽथ पुंसि सः ॥ १०७२ ॥ यवक्षारविरशेषे स्याद्‌ यावशुक्काहये त्रि तु । मृते परेतो द्रे तु स्याद्‌ भूतनाव्यन्तरे त्रि तु ॥ १०५७३ ॥ प्याप्रशब्दः स्याच्छक्ते यथेष्टे तु नपुंसकम्‌ | व्रिवारणे च तृप्तौ च पन्रटं तु नपुंसकम्‌ ॥ १०५४ ॥ अधने दधिभेदे स्यात्‌ तारीकक्ष तु पत्रख। शियां सञ्नातपत्रे तु त्रिप्वथ स्यान्नपुपकम्‌ | १०७५ ॥ पत्रोर्णं धोतकोदेये ना तु दु्डुकपादपे। | पदारस्तु पुमान्‌ वास्तुदेवमभेदेऽसूतिधूरिपु ॥ १०७६ ॥ नपुंसकं तु विज्ञेयं पादालिन्देः विचक्षणैः पतेरस्तु पुमाञ्जेयः पवने द्रे तु पक्षिणि ॥ १०७५ ॥ पयस्या तु लियां वि्यादाभिक्षायां तथोषधो । काकोलीनामनि त्रिम्तु दध्याञ्यादौ पयोभवे ॥ १०७८ ॥ पयाहित पयःसाधावित्याहुः सब्दवित्तमाः | खभूरे छ परूषो ना ड़्ीवशिङ्गं तु तत्फरे ॥ १०७९ ॥


१, प्टुद्रकः क. इ. च. पाटः, कजत तोराततोततनानतन ५. 0. व 1 1111110 † प्टुष्टकः दोणकाल्पयोः !* धत्रोणं धौतकेोन्ञेये छ्षीबे स्याच्छोणके पुमान्‌ ।° इति द मदिनी |