पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ नानार्थार्णवसंक्षेपे दोलकं पङ्कजे त्रिस्तु स्यादुत्क्षेप्तरि ना पुनः । दौष्षन्तो नृपभेदेऽथ मर्त्यजात्यन्तरे द्वयोः ॥ ९६६ ॥ कक्ष्याजीवेऽम्बष्ठ एव स्यादुग्राख्ये च जीविनि । मत्स्यघातादथ स्त्री स्याद् दौन्दुभी दम्भ एव च ।। ९६७ ॥ विवाहार्थं वरस्यापि यात्रायामथ दुन्दुभेः । सम्बन्धिनि त्रिः क्लीं तु लेख्यानां व्यवहारिणाम् ॥ ९६८ ॥ अष्टानामेकॅलेख्ये स्याद् धवलस्तु नृलिङ्गकः । वृषभे श्वेतवर्णे च त्रिस्तु श्रेष्ठेऽपि सुन्दरे ॥ ९६९ ॥ श्वेतवर्णयुते चाथ सुरभौ धवला स्त्रियाम् । धनदस्तु कुबेरे ना भेद्यवत् तु धनप्रदे || ९७० ॥

  1. धनुका तु स्त्रियां वध्वां भेद्यलिङ्गं तु साधुनि ।

धनेशस्तु कुबेरे ना स्यात् त्वाव्ये भेद्यलिङ्गकः ॥ ९७१ ॥ अथ क्की धर्षणं धाष्टर्येऽभिभवे सुरतेऽप्यथ । घर्षणी कुलटायां स्त्री धमनस्तु पुमानयम् ॥९७२ ॥ नडसंज्ञे स्थावरे स्यात् तथा स्यान्नासिकापुटे । रभसस्तु त्रिषु क्रूरे भस्त्राध्मापक एव च || ९७३ ॥ धमनी तु स्त्रियामेषा विज्ञेया वाचि वाग्मिभिः । तथा हट्टविलासिन्यां सिरायां रभसोऽपठीत् ॥ ९७४ ॥ धरणं त्वष्टके हेमपलानामपि सप्ततौ । पलानां ताम्रसंज्ञस्य लोहस्य दशके पुनः ॥ ९७५ ॥ अन्येषां रूप्यकर्षे च धारणेऽप्यथ नस्त्रियोः । स्यादुन्मानक्रियायां स्याद् धारणा धारणस्तु ना ॥ ९७६ ॥ १. 'व' ग. पाठः. + 'धनिका साधुनार्यो ना धन्याके त्रिषु साधुधनिनोश्च' इति तु मेदिनी ।