पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः ।

स्तने धातरि लोकेऽर्के सञ्के तु नपुंसकम्‌ । धणेसिष्तु पुमान्कैमे सरटि तु नपुंसकम्‌ ॥ ९७७ ॥

  • धाराङ्गमवतारेऽश्रावि्युक्तं यादवैर्नपि ।

रेभसेन तु पुंसीति धाराङ्गस्तीर्थखड्गयोः ॥ ९७८ ॥ धाराटरस्तु द्वयोरश्चे चातकेऽप्यथ धावनी । धौता (ज?ञ्च)ले प्रशिष्या रजक्यां च स्त्रियामथ ॥ ९७९ ॥ गतिशोधनयोः प्राहुः क्लीबलिङ्गमिदं बुधाः । धावनं धावयल्यथ त्वपुमान धावनाथ ना | ९८० ॥ धाणकः पृरयसाचन्नैरक्तरिद्रविधानक्र । हविं च ग्रहं शाणत्रती्यांस तु सा चिवाम्‌ ॥ ९८१ ॥ धार्णका धारणा तु स्री चित्तस्य स्थिरबन्धने। क्वचिद्‌ ध्येये वस्तुनि स्याद्‌ यागिनां हृदयस्यिते ॥ ९८२ ॥ रभसम्त्वत्र पठति उचन्तमतत्‌ सुधीयंथा । बीद्धोक्तमन्त्रमेदरे च नाडिकायां च धारणी ॥ ९८३ ॥ अनाचु वहन किंञ्च म्यादायामथो पुमान्‌ । धार्मिको तृपतेधमधिक्रते पुरुष त्रितु ॥ ९८४ पारक्रे ध्मशहाखाणां धम्य चरितियपि । लियं त धिषणा बृद्धो सीचिहे पामैतीगिरोः ॥ ९८५ ॥ धिषण इति सदस्यार्धिषणम्तु बृहस्पत । करी नु प्रीवरं कललाद्‌ जास्यन्तर्‌ पुनः ॥ ०८६ ॥ कव्या वृषलाजति दे दायाऽप्यथ भसरः। चीक्रिकद्रे पैर नात्‌ वर्णं स्यात्‌ स्तोकपाण्डर ॥ ९८७॥

१. तौ" क. च, पाटः. २. यक, च. पादः. २. णी". च.; म क, पाठः. ४.१ द. पदः, ५, कु, प, न, पाटः, ५. चेः ग. पारः, ०. "खः भ. इ. पारः, ८. ण्डः कः. कः. च. पाट की

धाराग्रमवतारऽश्रौ" (ष, २५१. श्लो. १८) इत्ति तु मृद्रितवेजयन्तीपाटः ।

यां च धावनी" (पृ. २६०. श्छो. ४९) इति वैजयन्ती ।