पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाघ्मायः | १३९१. दुःसैजञे दुष्टसंज्ञयां पुनः डी दूषिका पुनः । खी कोधवरकन्यायां तरिषु दृषयित्यसो ॥ ९९४ ॥ ` दूषकं लक्षिजमरे नपजियोः स्थात्‌ पुनः स्रियाम्‌ । वीणार्जातौ च वतौ च रतायां चापरः पुनः ॥ ९९९ ॥ लूतायामिद्यभाषिष्ट टष्टान्तस्त॒ पुमानयम्‌ | शान्रे तथोदाहरणे बहुव्रीहौ तु भेद्यवत्‌ ॥ ९९६ ॥ दशानस्तु तरिषु द्रष्टयादिय व्वभ्यघुनरम्‌ । सशीकस्त तरिषु वपुष्मति ङ्वीवं त॒ रोचने ॥ ९९७ ॥ देवाह तु सुवर्णे स्याद्‌ रसविद्धं नपुंसकम्‌ । देवयोग्ये पुनि स्यादथ स्यात्‌ पुंसि देवनः ॥ ९९८ ॥ ज्ञेयो चरूतश्चलाकायां कवी ऋीडाविजिगीषयोः । म्यवहरे युतौ कान्तौ स्तुतिगस्योरना पुनः ॥ ९५९९ ॥ देवना देवयत्यर्थे परिदेवन एव च | द्युस्छृलिजि पुमान्‌ होमे च त्रि तु धार्मिके ॥ ९६० ॥ देवज्ञो ना ज्योतिषिके दवज्ञा तु स्त्रीयामियम्‌ | ज्ञेया गृहगोलिकायां देवस्य ज्ञातरि त्रिषु ॥ ९६१ ॥ द्रोहकस्तु पुमान्‌ गाथाव्रिरेषे परिकीतितः | वैडाल्बृरत्तिके सवेष भेयरिङ्कः समीरितः ।। ९६२ ॥ दोहनं तु नपीच्छायामिति सिंहो नरे पुनः । दत्त आहाथ गर्भिण्या इच्छाभेदे प्रकीर्तितः ॥ ९६९३ ॥ श्रदधासंके खावराणां पृष्टयथं यत्‌ प्रदीयते । करीषादिं भवेत्‌ तत्र त्रियां तु द्योतना भवेत्‌ ॥ ९६४ ॥ उपपि चोतनं तु खी धने योततिकमणि | अणि प्रकाडनायां तु स्रीनपोद्यतिनाथ नप्‌ ॥ ९६५ ॥

वि 1 1


१,८ज्‌'ः क. च पृष्ठः. २. शशिः च. पाटः.