पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ नानार्थार्णवसंक्षेपे

दशा्यसम्बन्धिनि च रक्षोभेदेऽथ भेद्यवत्‌ ।

त्रिमूर्धे स्त्री तु गङ्गायां त्रिस्त्रोता रभसः पुनः ॥ ८७९ ॥ | अन्यस्यामपि कस्याञ्चिन्न्यामाहाथ मेयवत्‌ । बहुव्रीहौ *त्रिवारं तु क्ली बलेऽथ द्वेयोर्भवेत्‌ ॥ ८७६ ॥ धीव्या ब्राह्मणाज्जते मर्त्यजाल्यन्तरेऽप्यथ । तुषारः शीकरे पुंसि हिममेदेऽपि कश्चन ॥ ८७५७ ॥ प्रास्य शेयधर्मे च भेघयरिङ्ग त॒ तद्रति । तुषरां ना कषायाख्यरसे त्रिषु तु तद्वति ॥ ८७८ ॥ तुवरी तु खयां धान्य आदकीसंक्ञके तथा । सुराष्टकाहये चापि मेषजेऽथ तुरुष्कवाक्‌ ॥ ८७९ }¦ ना सिल्हसंज्ञे निर्यासि राजमेदे च तस्य तु ! सव्यपले स्यात्‌ त्रुष्की खी देशे लस्य नरृभूमनि ॥ ८८० ॥ तुरुष्कास्तुयुलं त ह्वी व्यामिश्रसमरेऽथ ना । स्वरे स्याद्‌ व्याकुले त्रिसतु वेजयन्त्याममाषत ॥ ८८१ ॥ रभसस्तु नरि प्राह विभीतकमदहीरुहे । तुरगी व्वश्वगन्धायां खी द्वयोस्तु तुरङ्गमे ॥ ८८२ ॥ गन्धवधिपमेदे तु तुम्बुरुः पुंसि माषितः | तिन्दुकीसक्घवृक्षे च क्गीबरिङ्गं तु तत्फरे ॥ ८८३ ॥ †तूर्बरस्तु पुमाम्‌ काठेऽप्यजातश्रमशरुपूरुषे |

वैजयन्यां तु कथितं मेयरिङ्ग त्रिषु तदः ॥ ८८४ ॥

०.७.७७५ क डम ५५०७ 101 5;

१. फ ग. पाठः. २. वे ई. च. पाट


  1. (्तीवरम्‌' इति स्यात्‌ ¦ तथाच वेजयन्ती--सूते धीवरी तीवर ततः । एते ब्राह्मण-

पुत्राः स्युः" (पू. ५२. छो. ११) इति। † पञ्चः कलेऽपि निःशज्ञो नसोऽद्मध्रुश्च तूपरौ" (पृ. २५५. छो. १२) इति त्रु वैजयन्ती ! आथर्वणे च (तमसा ये च तूपराः ८११, 9१. रर) इति श्रूयते । |