पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिजाध्यायः । कालेऽप्यजातशृङ्गे स्यात् पशौ शुष्कतृणे पुनः । तृफलं गुप्कपर्णे च क्ली लतायां तु सा स्त्रियाम् ॥ ८८५ ॥ तृफलाथ तृतीयः स्यात् त्रयाणां पूरणे त्रिपु । तृतीया तु तृतीयस्यां विभक्तौ स्त्री तथा तिथौ ॥ ८८३ ॥ धनदस्याथ वेणौ ना तेजनः शरसंज्ञके । स्तम्बे च स्त्री तु मूर्वायां ज्योतिष्मत्यां च तेजनी ॥ ८८७ ॥ रुधिरे च विचार्य तु सूत्रकारप्रयोगगम् । दृष्टं न तेजनीदन्तादिति (८) यत् तदथों न ना ॥ ८८८ ॥ आकर्णकर्षणाच्चापि यद्ध्यर्धाधिकाङ्गुलम् । आकर्षणमथाकृप्य धानुष्कैर्यदिषोभवेत् ॥ ८८९ ॥ सन्धानं तेजना तत्र निशाने चाथ तैतिलम् । कायविन्यासरूपाणां करणानां कचिद् भवेत् ॥ ८९० ॥ एकस्मिन् करणे क्लींबं गण्डके तिलपिजेडे (?) । नीवृद्भेदे तु पुम्भूमि कलिङ्गाख्ये हि तैतिला | || ८९१ ॥ त्रैष्टुभं तु नपि ज्योनि त्रिष्टुप्छन्दसि च त्रिपु । त्रिष्टुप्सम्बन्धिनि स्यात् तु प्रगाथे त्रिष्टुवादिके || ८९२ ॥ तोरणस्त्वस्त्रियां गेहे (?) बहिर्द्वारे नपि त्वदः । नरुप्रभेदेऽस्य फले त्वरायां चाथ तोपणम् ॥ ८९३ ॥ तुष्टो की तोषणी तु स्त्री हरिद्रायामना पुनः । तोषणा तोषयत्यर्थ तोदकन्तु पुमान् सिते ॥ ८९.४ ॥ सर्षपे तोत्तरि त्वेष त्रिर्नृलिङ्गस्तु तोयदः । मेघे की तु धनुषि स्यादयो दक्षिणत्रिषु ॥ ८९५ ॥ १२५ 1. 'दू' क. ग. च. पाठः २. 'णं तथाकूटधनु' ग. पाठः, ३. 'पिटके' ड., 'वृज्जडे' ८. लिनस्वेष तो ग. ङ. पाठ. ग. पाठ: + 'तैतुलास्तु कलिङ्गकाः' (पृ. ३७. लो. २६) इति तु वैजयन्ती ।