पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः ।

मल्लिकायामपि प्राह नरं तीरसतीनयेः । बहुव्रीहौ पुनः स्त्रि स्यात्‌ निवता त॒ रतान्ते ॥ ८६४ ॥ धेताघ्ये खी त्रिगुणिते पुनः सात्‌ त्रिरथ सियाम्‌ | चिश्चायां तिन्त्रिणी दैत्यविशेषे त पुमानयम्‌ ॥ ८६५ ॥ त्रिष्टुभा तु स्त्रियां गोरसभैपे पक्षत्रयसमाह्यतौ । पुननौथ त्रिपक्षी खी पक्षत्रयसमादतो ॥ ८६६ ॥ पकषत्रयान्तकत्यश्राद्धे व्रेतस्य च त्रि तु | बहुत्रीहौ तिमागो तु खी गङ्गायां त्रिमारम्थसौ ॥ ८६७ ॥ मागैत्रयसमाहारे बहुबीदौ तु स त्रिषु | अथ त्रिगन्धमेलात्वक्पत्राणां की सम॒चये ॥ ८६८ ॥ अथलिङ्गसमासांस्तु तकंयेदत्र पूर्ववत्‌ | पुरत्रये तु त्रिपुरी नप्स्त्रियोखिपुरस्तु ना ॥ ८६९ ॥ मदमत्तास्यधुभूरभेदेऽथ द्वे त्रिरेखवार्‌ । चिक्रोडसंज्ञाखमेदे ना तु शङ्गेऽथ भेवत्‌ ॥ ८७० ॥ बहुत्रीटावथ ज्खीव त्रिक्षिखं स्यात्‌ त्रिदूरक । रिरोभूषणमेदरे च मे्यशिङ्गं तु मन्यताम्‌ ।॥ ८७१ ॥ बहुत्रीहौ तित्तिरस्तु †खरक्वाणास्यपक्षिणि । ऋषिभेदे च नाथद्धे त्रिकेतुः शुकपक्षिणि ॥ ८७२ ॥ बहुत्रीहौ पनि स्यात्‌ त्रिशङ्कु पुमानयम्‌ । तार्यं मतङ्गराजे च माजोरे तु द्रयोरयम्‌ ।॥ ८७३ ॥ त्रिधामा ठ पुमान्‌ वि्णावमो चाथामिघेयवत्‌ । बहुव्रीहो वैश्रवणे पुननां त्रिशिरा अयम्‌ ॥ ८७४ ॥


पतति "माति मनिनि ति भिजि चिक वित०००३५

१, ष्णौ चापरौ" इ, च, पाठ तपिनी टिकता नरतः भामिति त हथ" केकननिसो 1 “निकृत्तेषु ततस्तेषु निश्कामत्तण्ड जाू्वथ । कपिज्ञलास्तित्तिराश्च करुविङकाश्च सरव धः 1। (उयो, अ. १०. शो. ४१) इत्ति महाभारतम्‌ । ततित्तिरिष्ठ सरक्ाणः' (पृ. ३८ छा. ३५) इति तु वैजयन्ती