पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ नानार्थार्णवसंक्षेपे मनोजवे तु त्रि स्याच्च तप्तेऽथो तातगुः पुमान् । क्षुद्रताते त्रि तु हिते तातायाथास्त्रियां भवेत् ॥ ८५४।। तिलकः पुणड्रके क्षुद्रतिले त्वेष पुमांस्तथा । श्रीमत्संज्ञे वृक्षभेदे तथा कुरवकाह्वये ॥ ८५५ ॥ तिलकालकसंज्ञे च पिप्लुभेदे नपि त्वदः । जठरावयवे क्लोमसंज्ञे द्वे तु हयान्तरे ॥ ८५६ ॥ एतद् रभसकोशोक्तमथ स्यात् तिमिरोऽस्त्रियाम् । अन्धकारेऽक्षिरुग्भेदे तिमिरा तु स्त्रियामियम् ॥ ८१७ ॥ वाद्यभेदे तिरीटस्तु रक्तलोध्रे पुमानयम् । मैकुटे तु नपि स्त्री तु बैदर्यां स्यात् तिरीटिका || ८५८ ॥ त्रिकूटस्तु सुवेलाख्यगिरिभेदे नृलिङ्गकः । सामुद्गलवणे तु क्ली समासाद्यत्र पूर्ववत् ॥ ८५९ ॥ तिलित्सस्तु द्वयोः सर्पभेदे गोनससंज्ञके । तरक्षुसंज्ञके व्याघ्रभेदे त्रिदिववाक् पुनः ॥ ८६० ॥ ना स्वर्गाकाशयोः क्लीबे त्वन्ये केचित् स्त्रियां पुनः । एलायां निम्नगाभेदे त्रिदिवा त्रिपदी पुनः ॥ ८६१ ॥ हस्त्यङ्घ्रिबन्धरज्जौ स्त्री पदत्रयसमाहृतौ । त्रि तु यस्य पदानि स्युस्त्रीणि तत्र स्त्रियां पुनः ॥ ८६२ ॥ श्वेतासंज्ञलतायां स्यात् त्रिपुटा त्रिपुटीति च । एलायां त्रिपुटैव स्यात् सूक्ष्मायां रभसः पुनः ॥ ८६३ ॥ १. 'कृष्णति' क. ङ. च. पाठः २. 'कर्कटे' ग. पाठ:. ३. 'विदाय' ग. पाठः. ४. 'पुत्रव' ग. पाठः ५. 'ना' ग. च. पाठः