पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । तरस्वीति द्वयोर्व्याघ्रे वानरेऽप्यथ भेद्यवत् । वेगवइलिनोरन्ये पुनः शूरेऽप्यधीयते ॥ ८४२ ॥ तरङ्गवति तु त्रि स्यात् तरङ्गी स्त्री तु कीर्तिता । तरङ्गिणी हरिद्रायां निम्नगायां च ना पुनः ॥ ८४३ ॥ स्वर्गे स्यात् ताविषः स्त्री तु ताविषीन्द्रसुताभुवोः । वात्यायां देवकन्यायां क्ली तु तेजसि ताविषम् ॥ ८४४ ॥ तारका त्वपुमानक्षितारानक्षत्रयोस्तथा । दैत्यभेदे तु ना क्ली तु तारकं सर्वविन्मतौ ॥ ८४५ ॥ भेद्यलिङ्गं तु तरितृतारयित्रोरथो नपि । कवाटोद्भाटयन्त्रे च तालकं भूषणान्तरे ॥ ८४६ ।। पुमांस्तूष्णगुणे त्रिस्तु तद्वत्यथ नपुंसकम् । ताम्बूलं वृक्षपत्रेऽपि मुखभूषणवस्तुनि ॥ ८४७ ॥ शुक्तिचूर्ण पूगफलं नागवल्लीदलं तथा । इति त्रयाणां वस्तूनां समाहारात्मके भवेत् ॥ ८४८ ॥ रभसस्तूक्तवानेतद् गुवाकफलमात्रके । ताम्बूली तु स्त्रियां नागवल्लयां स्यात् स्त्री तु तामसी ॥ ८४९ ॥ प्रावृण्निशायां दुर्गायां निशामात्रे तु कश्चन । त्रिम्तमोगुण संयुक्ते तमः सम्बन्धिमाके || ८५० ॥ ताण्डवस्त्वस्त्रियां नृत्ते तृणभेदे च भाषितः । तारणस्तु पुमान् मासे सङ्क्रान्त्यधिके रवेः ॥ ८५१ ॥ तारणी तु स्त्रियां गोष्ठ्यामथ स्यात् तारणा न ना । अर्थे तारयतेस्त्रिस्तु तरणेस्तरणस्य च || ८५२ ॥ सम्बन्धिनि त्रापुषं तु रजते क्ली त्रिपु त्वदः । विकारे त्रपुणो ना तु तातलो लोहकूटके || ८५३ ॥ १२१ 'ओङ्कारः प्रणवस्तारस्तारकं सर्वविन्मतिः' (पृ. १०२. लो. २३३) इति वैजयन्ती ।