पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ह्यक्षरकाण्डे नानालिङ्गाध्यायः । स्याद् दासी नीलझिण्ट्यामप्यथ दाशो द्वयोरयम् । भृत्यकैवर्तयोस्तत्र स्त्र्यर्थे दाश्यथ नृस्त्रियोः ॥ १८६ ॥ दाने (द्वे?च) स्त्री तु दाशात्र दशायोगिनि तु त्रिषु । दान्त (स्तु ? स्त्रि) दमिते दान्तियुक्ते दान्तविकारके ॥ ५८७ ॥ स्त्र्यर्थे तु पूर्वयोर्दान्ता वाच्ययोरुत्तमे पुनः । स्त्र्यर्थे दान्ती दमनके पुनर्दान्तौ च तन्नपि ॥ ५८८ ॥ दाक्षस्त्रिर्दक्षसम्बन्धिन्यघ्न्यायां तु स्त्रियामियम् । कपिलायां भवेद् दाक्षी दायस्तु त्रिषु दातरि ॥ ५८९ ॥ ना तु दाने विभक्तव्यपित्रादिद्रविणे तथा । अजयस्त्वाह सोल्लुण्ठभाषिते रक्षणादिषु ॥ ५९० ॥ यौतकादिधने चाथ दात्व आयुक्तके त्रिषु । ना यज्ञेऽन्यस्तु दाने क्लीत्याह दाकस्तु दातरि ॥ ५९१ ॥ त्रिर्द्वे तु यजमाने स्याद् दानुस्तु त्रिषु दातरि | द्वयोस्तु यजमाने ना त्वर्के वातेऽप्यथो नपि ॥ ५९२ ॥ पुंस्यप्यन्ये दारु काष्ठे क्ली पुनर्देवदारुणि । दार्वी दारुहरिद्रायां स्त्री द्विजस्तु द्वयोर्भवेत् ॥ १९३ ॥ ब्रह्मक्षत्रियविट्स्वण्डजातेषु दशनेषु ना । द्विजा तु स्त्री हरेण्याख्यगन्धद्रव्ये द्विकं पुनः ॥ ५९४ ॥ मनआत्मद्वये क्लीबं काके तु द्वे स तु त्रिषु । सङ्घे द्विपरिमाणे स्याद् द्वाभ्यां क्रीतादिकेष्वपि ॥ ५९५ ॥ दिग्धस्तु विषलिप्तेषौ त्रिषु लिप्तप्रवृद्धयोः । क्ली स्यादुपचये स्नेहेऽप्याहेदं वैजयन्तिका ॥ ५९६ ॥ दिव्यं क्ली व्योम्नि लशुने गाने तन्त्रीसमुद्भवे । प्रत्यये च त्रि तु दिवि भवे दिष्टस्त्वहसि ॥ ५९७ ॥ १. 'घ्या' ग. पाठः, 'घ्ना' ङ, पाठः, m