पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे पुंसि वह्नौ च वज्रे च त्रि तूपक्षयकारिणि । द्रवो नर्मणि निर्यासे द्रवणे च पलायने ॥ ५७४ ॥ पुंसि स्त्री तु द्रवा नद्यां त्रिर्घनप्रतियोगिनि । दरः शङ्खे भये श्वभ्रे छिद्रमात्रे तु सज्जनः ॥ १७५ ॥ नृशण्डः कन्दरे तु स्त्री दरी स्वल्पार्थके पुनः । दरोऽव्ययमिति प्राहुर्दलं तु क्ली तरुच्छदे ॥ १७६ ॥ न स्त्री भागेऽथ ना द्वन्द्वः समासे चार्थचोदिते । नृशण्डस्तु युधि क्ली तु रहस्ये मिथुनेऽपि च ॥ १७७ ॥ युग्मे च भैद्यलिङ्गं तु युग्मावयववस्तुषु । दधिस्तु पुंसि श्रीपिष्टसंज्ञनिर्यासवस्तुनि ॥ १७८ ॥ क्ली तु क्षीरविकारे स्याद् विप्रप्रियमिति श्रुते । दर्विः समुद्रे चक्रे च ना स्त्री तु प्रतिकीलके ॥ १७९ ॥ दस्युस्तु द्वे चतुष्षष्टौ मर्त्यजात्यन्तरेषु ये । चौर्यादिदोषदुष्टत्वाद् भवेयुः सहिष्कृताः ॥ ५८० ॥ तेषु ना तु रिपौ त्रिस्तु तस्करेऽथे द्रवत् त्रिषु । पलायके द्रावके च द्रवन्ती तु स्त्रियामियम् ॥ ५८१ ॥ न्यग्रोधीसंज्ञकस्तम्बे दरत् तु स्त्री भये हृदि । नद्यां प्रपाते चेत्येके विष्ठायामिति कश्चन ॥ ५८२ ॥ हिमवत्तट इत्यन्ये राजभेदे तु पुंस्ययम् | तस्यैव पुमपत्येषु भूम्नि देशस्य भूपतेः ॥ ५८३ ॥ दण्डी पुंसि यमे द्वाःस्थेऽप्यथ दण्डवति त्रिषु । द्वे शुके द्वे तु दंष्ट्री स्यात् सर्पे ग्राहाख्ययादसि ॥ ५८४ ॥ वराहे मूषिके व्याघ्रेऽप्यथ दंष्ट्रावति त्रिषु । दासो भृत्ये द्वयोः स्त्री तु षडश्रासंज्ञवीरुधि ॥ १८५ ॥ तु १. 'दा' ख. पाठः, २. 'घु' ख. पाट:.