सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । क्ली तु तस्य फले वक्रेऽप्यथ तैलो नृशण्डयोः । तिलस्नेहे तिलस्य त्रिः सम्बन्धिन्यथ तोग्म वाक् ॥ ५६३ ॥ हरिद्यवे ना हरितवर्णे चाथ त्रि तद्वति । क्ली त्व कर्णमूलेऽथ तोडं सशिखमुण्डने ॥ ५६४ ।। क्लीबेsपनयने पुंसि दण्डोऽस्त्री निग्रहे मथि । आज्ञायां शासने राज्ञां हिंसायां लगुडे नृपे ॥ ५६५ ॥ सेनायां वृक्षशाखायामथ दक्षः प्रजापतौ । प्राचेतसे बले पुंसि त्रिषु चारुणि पेशले ॥ ५६६ ॥ कुक्कुटे तु द्वयोः स्त्री तु भुवि दक्षा दशा पुनः । परमायामवस्थायामवस्थामात्रकेऽपरे ॥ १६७ ॥ आयुषो दशमांशेऽन्ये विपाके कर्मणैः परे । दीपवर्तौ च वर्तौ च वस्त्रस्यान्ये तु मन्वते ॥ १६८ ।। अस्मिन्नर्थे स्त्रियां भून्नि पुंभूम्न्यन्येऽथ दंशवाक् । दशनाख्यक्रियायां ना मक्षिकायां तु स द्वयोः ॥ ५६९ ॥ वन्यायां स्त्री तु तज्जातिभेदे दंश्यल्पकेऽथ ना । दन्तः स्याद् दशने शैलकटकेऽन्यस्त्ववोचत || ५७० ॥ दंष्ट्रायां हस्तिनश्चेति दन्ती तु स्थावरान्तरे । नागदन्तीसमाख्ये स्त्री दत्तं तु नपि हेमनि ॥ १७१ ॥ त्रिषु विश्राणिते दभ्रः पुनश्चन्द्रसमुद्रयोः । ना त्रि त्वल्पे च कुशले दल्भं तु नपि वल्कले ॥ ५७२ ॥ गोत्रकृत्यृषिभेदे ना दर्वशब्दस्तु राक्षसे । द्वयोर्देशविशेषे तु पुंभूम्न्यप्यथ दस्मवाक् ॥ ५७३ ॥ १. 'णोऽप' क. ख. घ. ङ. पाठः. ९२ + 'तोक्म कर्णमले पुसि हरिते च हरिद्यवे' इति तु मेदिनी । 'कर्णमूलेऽग्रहरितोरतोक्मं तोक्मो हरियवः' (पु. २३३. श्लो. ३८) इति वैजयन्ती ।