पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे ना क्ली संवदने दैवे कृतान्तेऽपि धनञ्जयः । दैवाद् भेदेन पठति दानभूषणयोरपि ॥ ५९८ ॥ यन्मृत्तिकाम्भसा स्नानं तत्रापि त्रि तु भाषिते । दत्ते च दि(ष्ट?ष्टि)स्तु घुमान् प्रमाणेऽष्टाङ्गुलेऽथ सः ॥ ५९९ ॥ स्त्री दानोक्तिसुखेषु स्यादथामित्रे द्विषत् पुमान् । त्रिस्तु द्वेष्टरि मर्त्यै तु द्विपाद् द्वे यङ्घ्रिके त्रिषु ।। ६०० ॥ दीनस्तु पुंसि पुन्नागे केतक्यां च त्रिषु स्वयम् | दरिद्रे कृपणे क्षीणे दीर्णी तु ककुभि स्त्रियाम् ॥ ६०१ ॥ त्रिषु भिन्ने च भीते च दीर्णं दीप्ता तु विद्युति । स्त्रियां प्रज्वलिते तु त्रिदीप्यस्तु नरि जीरके || ६०२ ॥ खराश्वा संज्ञ भैषज्ये त्रि तु दीपयितव्यके । द्वीपोऽस्त्रियामन्तरीषसंज्ञेऽन्तर्वारिणस्त || ६०३ || जलाशयविशेषे तु द्वीपी स्त्रीति प्रचक्षते । दीर्घ त्रिप्वायते मात्राद्वयकालस्वरे तथा ॥ ६०४ ॥ क्ली तु स्यादुभयोः सानोः ससुन्वेवर्गगीतयोः । द्वीपिर्द्वें श्वापदे काले पुमान् दुग्धं तु नप्यदः ।। ६०५ ॥ क्षीरे गवादिके तु त्रिः कृतदोहे तथैव तत् । पयःप्रभृतिके चाथ दुर्गे क्ली नरके बने । ६०६ ॥ राष्ट्रे तु ना परे त्वाहुर्दुष्प्रापनगरे नरम् । अन्ये क्ली दुर्गमे तु त्रिः कात्यायन्यां तु सा स्त्रियाम् ॥ ६०७ ॥ दुर्गा द्रुणी तु कच्छप्यां स्त्री मौर्व्यां तु द्रुणाथ नप् | द्रुणं धनुषि दुःखं तु क्ली व्यथायामथ त्रिषु ॥ ६०८ ॥ तत्साधने द्युतिस्तु स्त्री प्रभाभिगमकान्तिषु । पुमांस्तु द्योततौ ना तु द्युवार्कस्वर्गराजसु ॥ ६०९ ॥ १. 'भा' ख. ङ. पाठः. २. 'षु' क. घ. पाठः ३. 'तु' क. ग. घ. ङ, पाठः, 'स' ख. पाठः ५. 'दी' क. घ. पाठः,