पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्षरकाण्डे नानालिङ्गाध्यायः । अभिगन्तरि तु त्रिः स्यादित्येके दूतवाक् पुनः । द्वे सन्देशहरे शुक्रे तु ना दूती तु सा स्त्रियाम् ॥ ६१० ॥ सञ्चारिकायामित्येके दूष्यं तु स्थूलपूययोः । क्ली (तु ? त्रि) दूषयितव्येऽथ दृढं क्ल्ययउशीरयोः ॥ ६११ ॥ दृढा स्त्रियामामलक्यां तमालक्यां तथौषधौ । तालमूलीसमाख्यायां त्रि तु स्थूलेऽधिके भृशे ॥ ६१२ ॥ बलवत्यप्यथ श्लेष्मसंज्ञे चर्मविकारके । नृशण्डयोरथो दृश्या स्त्री सेवायामथ त्रिपु ॥ ६१३ ॥ दर्शनीये भूषणे क्ली दृष्टं तु त्रिषु वीक्षिते । ज्ञाते क्लीनं तु भूपानां भये स्वपरचक्रजे ॥ ६१४ ॥ ऐहिकार्थेऽप्यथो देवः पुमान् खङ्गे महीपतौ । नाट्योक्तिविषयक्ष्मापे चक्षुरादीन्द्रियेषु च ॥ ६१५ ॥ स्त्री तु राजकुलोद्भूतराजपत्न्यां तथा पुनः । महिष्यां नाट्यभाषास्थनृपतेर्मद्यर्मूर्वयोः ॥ ६१६ ॥ गुडूचीस्पृक्वयोर्देवी सुरे तु द्वे पुमान् पुनः । देष्णो बाहौ द्वयोस्तु स्याद् यजमानेऽथ स त्रिषु ॥ ६१७ ॥ सुरूपे दानशीले च देवा तु नरि देवरे । अग्नौ च केचन त्वाहुः स्त्री पितृव्यस्त्रियामिति ॥ ६१८ ॥ देशी तु ना गुरौ त्रिस्तु केचिन्मार्गोपदेशके । स्त्री तु प्रदेशिनीनाम्न्भ्यामङ्गुल्यां देशिनी भवेत् ॥ ६१९ ॥ द्वेषी तु निम्बवृक्षे ना द्वेषशीले तु भेद्यवत् । तु शत्रौ च दैत्यं तु क्लीबमुशीरे ना विभीतके || ६२० ॥ द्वे दैतेये स्त्री तु दैत्या मुरासंज्ञकभेषजे । दैष्टं क्ली याज्ञिकानां स्याद् प्रोक्षण्यासादने त्रि तु ॥ ६२१॥ २. 'दू' क. घ. पाठ:. ९५