पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

●नानार्थार्णवसंक्षेपे सम्बन्धिाने स्याद् दिष्टस्य दिष्टेश्चाथ विधौ नपि । दैवं त्रिर्देवसम्बन्धे द्रोणा स्त्री चतुराढके || ६२२ ॥ दारुपात्रविशेषेऽथ काकजात्यन्तरे द्वयोः । अश्वत्थाम्नस्तु ताते ना शाकस्तम्बान्तरे तथा ॥ ६२३ ॥ स्त्री तु द्रोणी द्रोणपुष्पीसंज्ञस्तम्बे गिरिप्लवे । शैलस्य शिलयोः सन्धौ द्रवभाण्डे तथापरे ॥ ६२४ ॥ आहुः काष्ठाम्बुवाहिन्यां द्रोहस्तु द्रोहणे पुमान् । द्वे तु विप्रखषीजाते मर्त्यजात्यन्तरे विदुः ॥ ६२५ ॥ दोषो वातादिके दुष्टौ गुणस्य प्रतियोगिनि । ना दोषा तु भुजायां स्त्री स्यात् त्वाकारान्तमव्ययम् ॥ ६२६ ॥ रात्रावथ रजन्यामित्यस्मिन्नर्थे परे विदुः । द्योतस्तु द्योतनायां ना दीप्तौ द्योता तु सा स्त्रियाम् ॥ ६२७ ॥ ज्ञेया पिङ्गलकेशादिकन्यायां सुरभावपि । धर्मोऽस्त्री सुकृते साम्ये स्वभावे लग्नराशितः ॥ ६२८ ॥ राशौ तु नवमे प्राहुहूर्ता नौ तु सोमपे । न्यायाचारयमाहिंसाखड्ग चापेषु राज्ञि च ॥ ६२९ ॥ प्रधानशेषे सत्ये च श्रुतौ दण्डविनिर्णये । सतां तु सङ्गतेऽप्येनमजयः समुपादिशत् ॥ ६३० ॥ ध्वजं त्वस्त्री पताकायां चिह्ने पूर्वदिशो गृहे । शिश्नेऽथ तालवृक्षे ना वृक्षमात्रे तु सज्जनः ॥ ६३१ ॥ धन्यः पुण्यवति त्रि स्याद् धनस्य च निमित्तके । धन्या लताबृहत्यां स्त्री कुस्तुम्बुरुणि चाप्यथ || ६३२ ॥ १. 'नां' क. ख. घ, ङ. पाठः,