पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वक्षरकाण्डे नानालिङ्गाध्यायः । धवो ना धवने पत्यौ योषितामजयः पुनः । प्रभुमात्रेऽब्रवीदेनं तदसन्मूलहानितः ॥ ६३३ ॥ धुरन्धराख्यद्रौ क्ली तु तत्फले द्वे तु मानवे । धरो ना भूधरे तूले कार्पास्यां स्त्री पुनर्धरा ॥ ६३४ ॥ भूमीगुडूच्योर्धत्रस्तु ना वृक्षेऽर्केऽप्यथो नपि । गृहे नभसि सूत्रे च धत्रा तु दिवि सा स्त्रियाम् ॥ ६३५ ॥ धनुशब्द उकारान्तः प्रियालाख्यद्रुमे पुमान् । क्ली तु तस्य फले पापेऽप्यथ धर्ता त्रिधारके || ६३६ ॥ ना तु धर्मे धन्व तु क्ली चापे व्योम्न्यथ शाश्वतः । स्थलेऽप्याह मरौ पुंसि ध्वजी तु ध्वजसंयुते ॥ ६३७॥ त्रिः शौण्डिके च ध्वजिनी सेनायां स्त्री धनी तु ना । कुबेरे त्रिस्तु धनवन्मात्रे वार्धुषिके तथा ॥ ६३८ ॥ धन्वी तु ना धनूराशौ धानुष्के तु भवेत् त्रिषु । धनुर्नृशण्डश्चापे क्ली चतुर्हस्तप्रमाणके ।। ६३९ ॥ धाना स्त्री भूरुहां बीजे कुस्तुम्बुरुणि वाप्यसौ । भ्रष्टे वे भूमनि च हर्षनन्दी त्ववोचत || ६४० ॥ धाना यवानां भ्रष्टानां स्थूलचूर्ण इतीदृशम् । क्ली दाने धारणे पाने धान्यं तु स्त्रीनपुंसकम् ॥ ६४१ ॥ कुस्तुम्बुरुणि सस्ये क्ली ध्वाङ्क्षस्तु बककाकयोः । द्वयोस्तत्रापि च स्त्र्यर्थे ध्वाङ्की ध्वाङ्का तु नृस्त्रियोः ॥ ६४२ ॥ स्याद् घोरवाशिते धात्रः पुनर्द्वे कितवेऽथ सा । धात्री स्त्र्यामलकीभूम्योरुपमातरि चाथ ना ॥ ६४३॥ ध्वाङ्घ्रिर्ध्वाङ्क्षतिधातौ स्याद् स्त्री तु स्याद् घोरवाशिते । धाता तु नाविरिचेत्रिः पिबे धातरि धर्तरि ॥ ६४४ ॥ १. 'के' ग. पाठः. २. 'मा' ब. पाठः. ३. 'वा' ग. पाठः, ९७