पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । विष्ण्वमजे माध्यमिकदेवे दिनकरे च ना । त्रि तु त्वक्षितरि स्यात् तु तक्षा ना वर्धकौ स तु ॥ ११५ ॥ विप्रीकरणजे मर्त्यजातिभेदे द्वयोस्तथा । आयोगवे च वृत्तिश्चेत् तक्षणं तस्य ना पुनः ॥ ५१६ ॥ तक्षा दीपे ज्वरे सूर्य आतपे क्ली तु पुत्रयोः । तपस्तु नपि कृच्छ्रादौ धर्मसन्तापयोरपि ॥ ५१७ ॥ लग्नान्नवमराशौ च प्राहुः सांवत्सरा इदम् । शिशिरर्तौ त्वचि प्राह शाश्वतः पुन्नपोः पुनः ॥ ५१८ ॥ माघमासे तमस्तु क्ली पापे नरकशोकयोः । गुणत्रयस्यान्यतमे साङ्ख्यानां प्रकृतौ बले ॥ ११९ ॥ अज्ञाने ज्वलति ध्वान्ते रात्रौ राहौ तु ना तमाः । तालः कालक्रियामाने तृणराजाख्यपादपे ॥ ५२० ॥ अङ्गुष्ठमध्यमामाने चपेटे त्रपुसेऽपि च । इषुभेदे च नाथ स्त्री ताली दृढदलाह्वये ॥ ५२१ ॥ तृणद्रुमे तामलकी सौराष्ट्रीमुसलीषु च । प्रतिताल्यामथ क्लीबं हरिताले फलेषु च ॥ ५२२ ॥ अत्रोक्तस्थावराणां स्यात् कांस्यताल्यां तु तत् त्रये । तारस्तु शुद्धमुक्तायां मुक्ताशुद्धौ च तारणे ॥ ५२३ ॥ देऽपि सज्जनः प्राह तारा तु स्यान्नरस्त्रियोः । नक्षत्रे नेत्रमध्ये च रजते तु नृशण्डयोः ॥ १२४ ॥ त्रिषु तूच्चैस्तरे शब्दे विशदेऽप्यथ पङ्कजे । प्रणवे च नपि स्त्री तु तारा योषिति वालिनः ॥ ५२५ ॥ सुगतस्य च ताम्रं तु स्यात् क्लीवं शुल्बरूपयोः । ना शुल्बवर्णसदृशे वर्णे तद्वति तु त्रिषु ॥ ५२६ ॥ १. 'वा' क. ख. घ. ङ. पाठ:. २. ४. 'तुकार' ग. पाठ:. 'मतः' ङ. पाठ:. 'कू' ख. ङ. पाठः, ८७ ३. 'क्षु' क. घ. पाठः,