पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८ नानार्थार्णवसंक्षेपे ताम्रा तु स्त्री कृष्णलाख्यवल्ल्यां तार्क्ष्यस्तु ना रथे । गरुडे शैलजे विष्णौ विष्णोर्वामनविग्रहे ॥ ५२७ ॥ सौवर्चलाख्यलवणे पुनः क्ली द्वे तुरङ्गमे । तान्तस्तु मासे ना तान्तिमति तु त्रिः पुमान् पुनः ॥ ५२८ ॥ विस्तारे तानशब्दोऽथ गीतिधर्मे नपुंसकम् । तापस्तप्तौ पुमान् स्त्री तु तापी स्यान्निम्नगान्तरे ॥ ५२९ ॥ ताडो ना ताडने ताडी स्त्री तालीसंज्ञपादपे । तार्ण भारतवर्षस्थद्वीपभेदे नपुंसकम् ॥ ५३० ॥ तृणसम्बन्धिनि त्रिः स्यात् त्राको धर्मे नृलिङ्गकः । त्रि स्याच्छरणदेशीये त्वाट्र्स्तु क्षपके पुमान् ॥ १३१ ॥ अरत्ननिां च यूपस्य स्यादरत्नौ चतुर्दशे । त्वाष्ट्री तु स्त्री सूर्यपत्नीभेदे त्वष्टुः पुनस्त्रिषु ॥ ५३२ ॥ सम्बन्धिमात्रे यस्यापि त्वष्टा स्याद् देवतात्र च । अपत्ये तु द्वयोस्त्वष्टुरथ तापिर्नृलिङ्गकः ॥ ५३३ ॥ दैत्यभेदे तापयतौ नदीभेदे तु केचन । स्त्रीति पातरि तु त्राता त्रिर्ना तु सितसर्षपे ॥ ५३४ ॥ तिक्तस्तु पर्पटे पुंसि पटोले गुग्गुलावपि । विरसाख्यरसे षण्णां रसानां कटुकेऽपि च ॥ ५३५ ॥ गन्धे च सुरभावेतद् गुणत्रययुते त्रिषु । स्त्री तिक्ता कटुरोहिण्यां तिष्यस्तु नरि मारुते ॥ १३६ ॥ महादेवे कलियुगे वहौ पुप्याख्यतारके । तद्युक्ते कालसामान्ये तज्जाते तु व्यथ स्त्रियाम् ॥ ५३७ । तिष्यामलक्यां तिग्मस्तु वज्रे चोष्णगुणेऽपि च । त्रि तु तद्वति तीक्ष्णे च तेजिते च त्रिकं तु नप् || ५३८ ॥ १. 'कावके' ग. पाठः, 'क्षचके' ख. पाठः,