सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८६ नानार्थार्णवसंक्षेपे अधःस्वरूपयोस्त्वस्त्री हस्तन्ने तु तला तलम् । इति स्त्रियां च शण्डे चाप्यथ लिङ्गत्रये तटम् ॥ १०३ ॥ प्राहुर्जलाशयप्रान्ते तीरे त्वन्येऽद्रिसानुनि । तङ्कः सम्भावनायां च भयेऽप्यस्त्री ततं पुनः ॥ १०४ ॥ वीणादिवाद्ये क्ली ना तु पितरि त्रि तु विस्तृते | व्याप्ते त्रयं तु त्रितये त्रिस्त्रिवेद्यां त्रयी स्त्रियाम् ॥ ५०५ ॥ नपूस्त्री त्रयाणां वृन्दे स्यात् त्रसं तु त्रिषु जङ्गमे । त्रसी तु स्त्री त्रासभेदे यस्मिन् सति दिशां भ्रमः ॥ १०६ ॥ गन्तुं विवेकशून्यत्वादित्येवं कश्चिदब्रवीत् । त्र्यश्रा स्त्रियां त्रिवृत्संज्ञवल्ल्यां त्र्यश्रौ तु सा त्रिषु ॥ ५०७ ॥ त्वचं तु क्ली सूत्कटाख्यगन्धद्रव्येऽथ वल्कले | त्वचा स्यान्नृस्त्रियोर्ना तु तस्तिटतिधातुके ॥ १०८ ॥ तु सूनायां तु स्त्रियां ना तु तरिर्वैश्वानरोनले । स्त्री चर्मवृतपेडायां नावि चाथ तनुः स्त्रियाम् ॥ ५०९ ॥ असृग्धरायां लग्नाख्यराशौ वैपुषि सा पुनः । तन्वीति पिप्पलीसंज्ञभेषजे ना तु पादपे ॥ ५१० ॥ नान्दीवृक्षाह्वये त्रिस्तु विरलेऽल्पे कृशेऽपि च । तन्तुस्तु सूत्रे ना यज्ञसंस्थायां चाथ स द्वयोः ॥ १११ ॥ एकत्र भेदे भेदानां मण्डल्याह्वयभोगिनाम् । ग्राहाख्ययादोभेदे च सामभेदे पुनर्नपि ॥ ५१२ ॥ स(र्वन्नि?र्वामग्नि) चित्यायाः पुच्छे पक्ष्याकारस्यै वस्तुनः । छुरिकायां च खङ्गादिमुष्टौ चाप्यस्त्रियामथ ॥ ११३ ॥ तप्ता स्याद् भास्करे पुंसि भेद्यलिङ्गं तु तापके । त्वष्टा प्रजापतौ वह्नौ देवतक्षणि तक्षणि ॥ १४ ॥ १. 'टी' ङ, पाठः, ४. 'विल्ययाः' ङ. पाठ:. २. 'रेऽन' क. ख. ग. पाठः, ३. 'देहे च सा' ग. पाठः ५. स्तु' क, ख, पाठः,