पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । क्ली द्यूते जयनेऽथ त्रिर्जयशीले स्त्रियां पुनः। जैत्र्यास्फोताख्यवल्ल्यां स्याद् विष्णुकान्तान्यनामनि ॥ ४९२ ॥ ङ. पाठ:. ज्योतिरात्मनि सूर्येऽग्नौ हविर्होमार्चिदीप्तिषु । ग्रहनक्षत्रतारासु नक्षत्रेऽपि विशेषतः ॥ ४९३ ॥ विलोचने धने पुत्रे सामभेदेषु केषुचित् । ज्योतिष्टोमाख्ययज्ञे च क्लीबं दीप्तौ तु वा स्त्रियाम् ॥ ४९४ ॥ नित्यं पुमांसमग्नौ चामरदत्तोऽन्वशादिदम् । पुन्नपुंसकलिङ्गस्तु ज्योतिष्टोमे मतो मम ॥ ४९९ ॥ ज्यौत्स्त्री तु स्त्री पटोल्यां स्याज्ज्योतिष्मद्रजनावपि । त्रि तु ज्योत्स्नावति स्त्री तु झषा नागबलाह्वये ॥ ४९६ ॥ भैषज्ये ना तु विपिने द्वे मत्स्ये मकरेऽपि च । झरो ना निर्झरे स्त्री तु झरा स्याज्झरणे त्रितु ॥ ४९७ ॥ झटो झटितरि द्वे तु शूद्रामैत्रेयजे नरे । टङ्कोऽस्त्री परशौ शैलशृङ्गे पाषाणदारणे ॥ ४९८ ॥ मुद्रितोन्मानभेदे च टङ्कणे चाथ नृस्त्रियोः । मृगभेदे व्यवस्थाने ना तु कश्मीरविश्रुते ॥ ४९९ ॥ महीरुहान्तरेऽथ स्यात् फले तस्य नपुंसकम् । तलश्चपेटे तालाख्यद्रुमे शीतगुणे च ना ॥ ५०० ॥ त्रि तु तद्वति शण्डे तु तालसंज्ञतरोः फले । पाताले समदेशे च चतुर्भागे पलस्य च ॥ १०१ ॥ पाणिना दक्षिणेनैव वीणातन्त्र्याश्च ताडने । अजयस्तु पठत्येनत् कार्यबीजे धनेऽपि च ॥ १०२ ॥ १. 'वा' ख. घ. ङ, पाठ:. २. 'प्य' ख. पाठः, ३. 'तो' ग. पाठः, 'अग्ने जन्ते अर्चयः' इति श्रुतेरिदन्तोऽपि । ४ 'नं का'