पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ह्यक्षरकाण्डे नानालिङ्गाध्यायः । चितिस्तु स्त्री समूहे स्याच्चितायां चयनेऽपि च । ज्ञाने च चेततौ त्वेष धातौ स्यान्नरलिङ्गकः ॥ ४२३ ॥ चीनो ना पीतमुद्गे स्याद् काककङ्गेद्रुमान्तरे । मदनाख्ये तथोदीच्यनीवृद्भेदे तु भूम्नि च ॥ ४२४ ॥ तद्देशराजेषु पुनर्मृगयोश्चापि पुंस्त्रियोः । व्यवस्थयाथ मृगयोर्लक्षणं चैवमभ्यधुः ॥ ४२५ ॥ ताम्रवर्णो मृगो यः स हरिणः स्याद् स एव यः । सितकोड: स चीन: स्यादित्येकः प्रोक्तलक्षणः ॥ ४२६ ॥ अन्यः कपोतवर्णो यस्त्रिंशदङ्गुलेमानकः । इत्यङ्कितोऽथ मदनफले क्लीबमयस्यपि ॥ ४२७ ॥ चीरं क्लीच्छिद्रवस्त्रे च वल्कले च स्त्रियां त्वसौ झिल्लिका संज्ञकीटे स्याच्चीरी चुक्रस्तु ना रसे ॥ ४२८ ॥ अम्लाख्ये बीजपूरेऽम्लवेतसे च निमन्त्रणे । गुञ्जिकायां द्वयोस्तु स्यात् सुन्दरेऽथ नपुंसकम् ॥ ४२९ ॥ यन्मस्त्वादिशुचौ भाण्डे सक्षौद्रगुडकाञ्जिके । त्रिरात्रं धान्यराशिस्थं तत्र चिञ्चाफलेऽपि च ॥ ४३० ।। त्रिस्त्वम्लरससंयुक्ते चाङ्गेर्यौ तु स्त्रियामियम् । चुम्रशब्दः पुमान् नाशे विषैणे तु त्रिषु स्मृतः ॥ ४३१ ॥ च च्युतिः स्त्री च्यवने योनौ वायौ च च्योततौ तु ना । चूषा गजवरत्रायां स्त्री स्त्रीशण्डस्तु चूषणे ॥ ४३२ ॥ चूर्णमस्त्री वासयोगे धूलौ क्षारान्तरे त्रि तु । दग्धेऽथ चूर्णिः स्त्रीलिङ्गा ग्रन्थभेदे कपर्दके ॥ ४३३ ॥ ना तु चूर्णयतौ द्वे तु चूचुर्जात्यन्तरे नृणाम् । किरात्यां शम्बराज्जाते वैदेहादिति केचन ॥ ४३४ ॥ १. 'झौ' क. ग. घ. ङ. पाठः, २. 'लि' ङ. पाठः. २. 'वर्णे तु' ङ. पाठः, ७९