पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७८ नानार्थार्णवसंक्षेपे आर्योपजीविभेदे तु चाटौ ना चटनेऽपि च । मिश्रवर्णे कृष्णहरित्सिते तद्वति तु त्रिषु ॥ ४१२ ॥ चान्द्री स्त्री पौर्णमास्यां स्याच्चन्द्रसम्बन्धिनि त्रिषु । चारुर्बृहस्पतौ पुंसि चन्द्रिकायां तु सा स्त्रियाम् ॥ ४१३ ॥ ऊहापोहक्षमायां च बुद्धौ चार्वी त्रिषु त्वयम् । सुन्दरे चित्रवाक्ये च चाटुस्तु स्त्रीनपुंसकम् ॥ ४१४ ॥ राजादिस्तुतिवाक्ये ना त्वयं पशुपिचण्डके | दर्व्यग्रे केचन प्राहुर्दव्यों त्वेवाह सज्जनः ॥ ४१५ ॥ चित्रं नपुंसकं पुण्ड्रे स्याद लेख्येऽप्यथ त्रिषु | आश्चर्ये कर्बुराभिख्यवर्णयुक्तेऽप्यथो पुमान् ॥ ४१६ ॥ देवतानुक्रमे प्रोक्त आखुराजे चिरन्तने । कर्बुराख्यगुणेऽथ स्त्री चित्रा हेमन्तरात्रिषु ॥ ४१७ ॥ पशुकामेष्टिभेदे च विश्रुते श्रुतिशालिनाम् । कृष्णत्रिवृलताभेदे न्यग्रोधीसंज्ञभूरुहे ॥ ४१८ ॥ गोदुम्बाख्यलताजातौ सुभद्राधुनिभेदयोः । वेदशालिमुखे चापि नक्षत्रे चन्द्रदैवते ॥ ४१९ ॥ तद्युक्ते कालमात्रेऽन्ये तत्कालोत्पन्नयोषिति । द्वयोस्तु पाठीनाभिख्यमत्स्यभेदेऽथ चिल्लवाक् ॥ ४२० ॥ क्लिन्नेऽक्षिण च त्रिः क्लिन्नाक्षेऽप्यथ द्वे विहगान्तरे ।

  • आतापिसंज्ञेऽथो चिल्ली शाकजात्यन्तरे स्त्रियाम् ॥ ४२१ ॥

मारिवाख्ये तथाङ्गे च भ्रूसंज्ञेऽथ चिता स्त्रियाम् । चित्यायां क्ली तु चयने चितेस्तु त्रिषु कर्मणि ॥ ४२२ ॥ १. 'क्रियायां' ङ, पाठ:. २. 'चो' क. ग. घ. ङ. पाठः,

  • “स्वामी तु- - आतपति - इति विगृह्णन् 'आतापी' इति पाठं मन्यते" इत्यमरटीकायां

भानुजीदीक्षितः ।