सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे पुल्कसादपरे क्ली तु चेलं वस्त्रेऽधमे त्रिषु । चैत्रः पुंसि वसन्तस्य प्रथमे मास्यथ स्त्रियाम् ॥ ४३५ ॥ तत्स्थायां पौर्णमास्यां स्याच्चैत्री भेत्ता तु चित्रया । नक्षत्रेण युते कालभेदे चित्राह्वये पुनः ॥ ४३६ ॥ काले जाते च स यदि स्यादव्यर्थस्ततश्च सः । पारिशेष्याद् यथायोगं विज्ञेयो नपि पुंसि वा ॥ ४३७ ॥ चैत्यं चिताङ्गे बुद्धाण्डे याज्ञिकाज्याधिवासने । देवालये च क्लीबं स्यादुद्देशद्रौ तु केचन ॥ ४३८ ॥ पुंस्यप्याहुरथो चैद्याश्चेदिनीवृति केचन । पुंभूम्नीत्याहुरेष द्वे चेदिराजस्य पुत्रयोः ॥ ४३९ ॥ चोलस्तु पुंसि कूर्पासे करमर्दाख्यपादपे । तत्फले क्ली दाक्षिणात्ये नीवृद्भेदे नृभूमनि ॥ ४४० ॥ तद्राजे नास्य सन्ताने द्वयोर्जानपदेषु च । गृहच्छादःषु न स्त्री स्यान्चोक्षस्तु त्रिषु सुन्दरे || ४४१ ॥ गीतभेदे तु नाथ स्याच्चूडाकरणकर्मणि । चौलं क्ली त्रि तु चोलस्य विकारादावथो नपि ॥ ४४२ ॥ पुंस्यप्येके छत्रमुष्णवारणे स्त्री तु भेषजे । मिसिसंज्ञे द्रोणिकाख्यस्तम्बे कुस्तुम्बुरुण्यपि ॥ ४४३ ॥ छत्रा छात्रस्तु शिष्ये ना मधुभेदे नपुंसकम् । छागो ना करुणाभिख्यपादपे छगले द्वयोः ॥ ४४४ ॥ छिद्रं रन्ध्रेऽपराधे च दूषणे त्वजयोऽब्रवीत् । एतेषु क्लीबलिङ्गं स्यात् त्रिषु तुच्छिद्रवत्यः ॥ ४४५ ॥ छिन्नं (त्रणे ? + वृक्णे ) त्रिषु क्की तु निश्शरे दघ्नि सा पुनः । छिन्ना गुलूच्यां स्त्री छेकः पुनर्ना मृगपक्षिषु ॥ ४४६ ॥ १. 'पि' क. ग. घ. पाठ:. + 'कृत्ते लूनच्छिन्नदातवृक्णच्छात... (पु. २०९. ली. १०२) इति वैजयन्ती ।