पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । गोमान् गोस्वामिनि त्रि स्यान्नदीभेदे तु गोमती । गोधुक् तु पुंसि मेरौ त्रिर्गोपाले गोश्च दोग्धरि ॥ ३७६ ॥ गौरस्तु ना विरिञ्चे द्वे धववृक्षेऽसनद्रुमे । शुक्लपीतारुणगुणेष्वेतद्युक्तेषु तु त्रिषु ॥ ३७७ ॥ अयजस्त्वाह शुद्धेऽपि स चैको लक्ष्यवेदिनाम् । क्लीबमत्रोक्तविटपिद्वयस्य फलपुष्पयोः || ३७८ || उशीरे च द्वयोस्तु स्यान्मृगभेदेऽथ सा स्त्रियाम् । गौरी शिवासरस्वत्योः प्रियायां वरुणस्य च ॥ ३७९ ॥ अर्हत्तीर्थकराणां तु याः स्युः शासनदेवताः । तासामन्यतमायां च कथयामास सज्जनः ॥ ३८० ॥ अजातार्तवकन्यायां तीक्ष्णार्जकहरिद्रयोः । घनो ना मुस्तके मेघे सङ्घाते लोहमुद्गरे ॥ ३८१ ॥ मुद्गरेऽन्येऽपि काठिन्ये कफगन्धेऽभ्रके तथा । भिक्षायाः परिमाणे च हन्तकारद्वयात्मके ॥ ३८२ ॥ विस्तारे कठिने तु त्रिर्विपुले मूर्तसान्द्रयोः । कफस्थगन्धयुक्ते च क्ली तु वाद्यान्तरे मुखे || ३८३ ॥ बाद्यवृत्तिप्रभेदे च लोहे तमरकाह्वये । घटा स्त्री घटने गोष्ठयां हस्तिसङ्घटनेऽपि च ॥ ३८४ ॥ वृन्दमात्रे परे दोहपात्रभेदे तु सा घटी । तैलादिभाजने स्वल्पकाले नाडिद्वयात्मके ॥ ३८५ ॥ मुहूर्ताख्येऽथ ना कुम्भराशौ द्रोणाख्यमानके । नृस्त्रियोस्तु घटी कुम्भे घ्राणा तु स्त्रीनपुंसकम् ॥ ३८६ ॥ नासायां स्याद् त्रिराघ्राते घ्रातौ तु नपि ना पुनः । • घासिर्युद्धे हुताशे च गर्ताग्नाविति केचन ॥ ३८७ ॥ १. 'डी' ख. पाठः, ७५