पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ नानार्थार्णवसंक्षेपे पक्ष्ये च गृहसक्तेषु मृगपक्षिषु चाथ ना । औपासनाग्नौ गृह्या तु स्त्रीलिङ्गार्थे बहिर्भवेत् ॥ ३६४ ॥ स्त्रियामथ द्वयोर्गृत्सः शुनि च ब्राह्मणेऽपि च । त्रि तु मेधाविनि गृधुध्वनिस्तु पशुषु द्वयोः ॥ ३६५ ॥ नाभिलाषे गृही तु त्रिर्गृहवत्यथ स द्वयोः । गृहस्थे कीटभेदे तु गृहिणी स्त्री यदाह्वयः ॥ १६६ ॥ गृहकारीत्यथो गेयं क्ली गाने गातरि त्रिषु । गातव्येऽप्यथ गेष्णो ना साममात्रे तनोरपि ॥ ३६७ ॥ अङ्गयोरुभयोः स्यात् तु त्रिषु रङ्गोपजीविनि । गोत्रो ना भूधरे मेघे क्ली तु नाम्नि कुले बले ॥ ३६८ ॥ कुत्सितार्थे च गोत्रा तु स्त्री भूमौ गोगणे त्रि तु | गोत्रातर्यथ गोपस्त्रिर्गोपाले ना तु गोपने ॥ ३६९ ॥ गोष्टाध्यक्षे बहूनां च ग्रामाणामधिकारिणि । शारिबायां तु गोपी स्त्री द्वे मनुष्येऽथ गोप्यवाक् ॥ ३७० ॥ त्रिषु रक्ष्ये गूहनीये द्वे तु स्याद् दाससूनुषु । गोला तु गोदावर्याख्यनदीभेदे स्त्रियामियम् ॥ ३७१ ॥ नैपाल्यां बालरमणकाष्ठेऽप्यथ नपुंसकम् । काञ्जिके ना तु पिण्डेऽथ गोधा प्राण्यन्तरे स्त्रियाम् ॥ ३७२ ॥ निहाकासंज्ञकेऽथो नप् स्त्री च हस्तघ्नसंज्ञके । ज्याघातवारणे गोदः पुनर्गोदातरि त्रिषु ॥ ३७३ ॥ ना क्रीडायां मतौ गोदौ हृदभेदौ कयोरपि । ग्रामे तु तत्समीपस्थे गोदौ नित्यं द्वितायुतौ ॥ ३७४ ॥ गोदा तु गोदावर्या स्त्री गोष्ट : सामान्तरे पुमान् । गोस्थाने तु नृशण्डोऽथ गोष्ठी तु सदसि स्त्रियाम् ॥ ३७५ ॥ १. 'दु' ग. पाठः क, ग. घ. ङ. पाठ: 'त्सु' ख. पाठः. २. 'गोष्णा ना' क. ग. घ. ङ. पाठः. ४. 'गोपनी' ङ. पाठः. ३. 'पि'