पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । एकस्यां हारभेदे च द्वात्रिंशद्यष्टिकेऽय सा । गुच्छा स्त्री मात्रधान्ये च गवीथौ च गुडः पुनः ॥ ३५३ ॥ पिण्डे चेक्षुविकारे च बकुलाख्यमहीरुहे । गोले चेत्यपरे स्त्री तु स्नुहीगुलिकयोर्गुडा ॥ ३५४ ॥ गुहा स्त्री पृश्निपर्णीति प्रसिद्धायां च वीरुधि । गह्वरे पर्वतस्यापि स्कन्दे तु स पुमान् गुहः ॥ ३५५ ॥ शृङ्गिबेरपुरस्थाननिषादाधिपतावथ । गुह्यं शिश्ने भगे क्ली त्रि गोपनीये रहस्यपि ॥ ३५६ ॥ गुन्द्रा फलिन्यां स्त्री भद्रमुस्तके क्षुद्रधान्यके ।

  • नवीयुसंज्ञे ना त्वेष स्तम्ब शराह्वये ॥ ३५७ ॥

गुरुर्बृहस्पतौ बुद्धमुनौ पित्रादिके तथा । पुरोहिते च गोधूमेऽप्युपनीत्यादिकारिणि ॥ ३५८ ॥ स्त्री तु मातृप्रभृतिषु गुर्वी दनि तु तन्नपि । लग्नान्नवमराशौ च प्राहुः साव्वँत्सरा इदम् ॥ ३५९ ॥ नीलिकासंज्ञलोहे च त्रिषु तु स्याच्चतुर्ष्वपि । दुर्जरे बृहति ख्याते लघुनः प्रतियोगिनि ॥ ३६० ॥ एष्वर्थेषु यदा स्त्रयर्थस्तदा गुर्वीति वा गुरुः । गृहाः पुंभूम्नि निलये भार्यायां चैतयोः पुनः ॥ ३६१ ॥ गृहं क्लीबेऽपि नप्त्वेव मेषप्रभृतिराशिषु । विशेषाल्लग्नतस्तुर्ये राशौ साव्वँत्सरा विदुः || ३६२ ॥ औपासनाग्नौ शैलेयेऽप्यैथ गृह्यं नपुंसके । स्मार्तकर्मविधिग्रन्थभेदे त्रिस्त्वस्वतन्त्रके || ३६३ ॥ ७३ १. 'विधौ' ख. पाठः. २. 'धर्मे चे' ख. पाठः ३. 'ध्व' ग. पाठः.

  • 'गुन्द्रा कुत्रफला गुच्छा.गवेथुश्च गवेथुका' (पु. १२८. श्लो. ६ १) इति वैजयन्ती ।

'गुन्द्रा गवेधुकायाम्' इति वृहदभिधानम्. 'स्त्री गवेधुर्गवेधुका' इति सिंहः ।