पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६ नानार्थार्णवसंक्षेपे त्रि तु बह्वाशिनि घृतं त्वाज्ये तोये च नप् परे । पुंस्यप्याहुर्घृणिस्तु स्यान्ना स्त्रियामपि केचन ॥ ३८८ ॥ रश्मौ ज्वाले निदाघेऽह्नि वीच्यां घोणा तु सा स्त्रियाम् । नासिकायां हयप्रोथे जलस्योपरि गत्वरे || ३८९ ॥ कुम्भीरमक्षिकासंज्ञे क्षुद्रजन्तावथो नरि।

  • इत्वरे घूर्णने चाथ घोरस्त्रिषु भयानके || ३९० ॥

कष्ट इत्येरे द्वे तु सृगाले क्ली तु कुङ्कुमे । घोलस्तु ना कपाले स्यात् क्ली दण्डाहतके तु सः ॥ ३९१ ॥ मर्त्यजात्यन्तरे वैश्यघर्घरीजे द्वयोरथ । घोष आभीरपल्लौ ना शब्दे वाचि स्वरे पैरे ॥ ३९२ ॥ ब्रह्मवालुकसंज्ञे च विषभेदे लतान्तरे । कोशा तक्याह्वये शब्दवर्णधर्मेऽप्यथाँस्त्रियाम् ॥ ३९३ ।। कंसाख्यलोहे चन्द्रस्तु ना कर्पूरशशाङ्कयोः । कम्पिल्लाख्यद्रुमे बर्हिमेचकेऽप्यजयोऽब्रवीत् ॥ ३९४ ॥ सुन्दरॆ तु त्रिषु ज्ञेयं क्ली त्यारण्यकसामनि । अत्र हेत्यृक्समुद्भूते कुमुदे रजतेऽप्यथ ॥ ३९५ ॥ नृशण्डः कनके स्त्री तु चन्द्रार्थ्यायामथ स्त्रियाम् । पूष्णो रश्मिसहस्रस्य शतानि त्रीणि रश्मयः ॥ ३९६ ॥ हिमोत्सर्गाय कथितास्तेषु चक्रं तु नप्यदः । पुंस्यप्येके रथाङ्गे च संसारे सैन्य राष्ट्रयोः ॥ ३९७ ।। जलावर्ते चये वृत्ते मण्डले धनलोहयोः । काव्यालङ्कारभेदे च विषमे माक्षिकेऽपि च ॥ ३९८ ।। दद्रुसंज्ञव्या त्रिभेदे व्यूहदम्भप्रभेदयोः । धर्मचक्रादिके शस्त्रभेदे च द्वे तु पक्षिणि ॥ ३९९ ॥ १. 'पुन:' क. ग. घ. पाठ:. २. 'पु' क. घ. पाठः, ३. 'थ' ग. पाठः ४. 'रे तज्ज्ञे' ग. पाउ:. ५. 'पं' ख. पाठः. 'शक्करे' इति स्यात् ।