पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्द्यक्षरकाण्डे नानालिङ्गाध्यायः । खरः शराख्यस्तम्बे ना ककुभाह्वयपादपे । रक्षोभेदे दशास्यस्य प्रवीरे दण्डनायके ॥ ३०५ ॥ हविर्धानाख्य देशस्य पुरस्ताद् दक्षिणस्य या । वितर्दिर्यज्ञदेशस्था तस्यामुष्णगुणे तथा || ३०६ || कठिनत्वे च कार्कश्ये रसभेदे च मिश्रणात् । जाते रसानां तिक्ताम्लकषायलवणात्मनाम् ॥ ३०७ ॥ त्रिस्त्वेषामुष्णतादीनां गुणानां द्रव्य आश्रये । एकैकस्य रसान्तानां चतुर्णामपि मन्वते ॥ ३०८ ॥ शुष्कपूगफले तु क्ली लताभेदे तु सा स्त्रियाम् । खरा स्याद् देवताडाख्ये रासभे तु द्वयोरथ ॥ ३०९ ॥ खलं भूस्थानयोस्तक्रविशेषे क्वथिते च नप् | निष्पीडितरसे कल्के पिण्याकादावथ त्रिषु ॥ ३१० ।। नीचे क्रूरे दुर्जने च पुंश्चल्यां तु स्त्रियां खला । फलग्रहणदेशे तु क्षेत्रस्य क्ली नरि त्वमुम् ॥ ३११ ॥ अस्मिन्नर्थे वैजयन्त्यामाह पुंसि तु संयुगे । खल्या तु खलवृन्दे स्त्री खलाय तु हिते त्रिषु ॥ ३१२ ॥ खजस्तु पुंसि मन्थाने त्रिस्तु व्योमादिखार्थजे । खञ्जो ना लशुने द्वे तु मर्त्यजात्यन्तरे तथा ॥ ३१ ॥ विप्रादन्तावसायिन्यां जाते खोडे तु स त्रिषु । खनिः खनतिधातौ ना स्त्री तु स्यादाकरे निधौ ॥ ३१४ ॥ गर्ते तु कश्चिदाहाथो खलिः स्त्री पिष्टतण्डुले । घनद्रवे द्रव्यभेदे जलपक्वे परे पुनः ॥ ३११ ॥ पिण्याके खरुशब्दस्तु गीतभेदे स्मरे हरे । दर्पे च ना द्वे पुरुषे कश्चिद् दृप्ते तु स त्रिषु ॥ ३१६ ॥ १. 'स्ते' क. इ. पाठः २. 'त्रे कोबे न' क, ख, पाठः,