पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७० नानार्थार्णव संक्षेपे खङ्गी खड्गवति त्रि स्याद् गण्डकाव्यमृगे द्वयोः । खण्डी खण्डवति त्रिः स्याद् वनमुद्रे तु पुंस्ययम् ॥ ३१७ ॥ स्वार्तं क्ली पुष्करिण्यां स्यात् खनने चाथ तत् त्रिषु । खननक्रियया प्राप्ते ख्यातिः कीर्तिधियोः स्त्रियाम् ॥ ३१८. ॥ ना तु ख्यारूपयोर्धात्वोः खिद्रो ना शशलाञ्छने । क्ली तु विघ्ने परे त्वेनमुपतापे प्रचक्षते ॥ ३१९ ॥ खिलं त्वग्रह स्थाने त्रिषु स्यात् तु नपुंसकम् । विध्यर्थवादमन्त्रेषु खेटं त्वस्त्री पुरेऽल्पके ॥ ३२० ॥ सज्जनस्त्वाह नद्यद्रिमध्यस्थे नगरे तथा । ना तु ग्रामविशेषे स्याद् ग्रामधानाह्वये कफे ३२१ ॥ अजयस्तु मृगव्ये च भेद्यलिङ्गं तु कुत्सिते खेयं तु परिखायां क्ली खनितव्ये त्र्यथो नरि ॥ ३२२ ॥ खेलो वेणौ स्त्रियां खेला लीलायानथ खोडवाक् । ना कुलाये त्रिपुटके त्रि तु खञ्जेऽथ गव्यवाक् ॥ १२३ ॥ रागद्रव्यान्तरे मौर्व्या क्ली स्त्री तु निवहे गवाम् । गव्या गव्यूतिसंज्ञे चाप्यध्वमानेऽथ गोहिते ॥ ३२४ ॥ सर्वगोसम्भवे च त्रिर्ग्रहस्तु स्यान्नवस्वपि । सूर्यादिषु विशेषाच्च राहौ निर्बन्धने तथा ॥ ३२५ ॥ आदाने चोपरागे च सोमपात्रान्तरेऽपि च । उलूखलनिभे वन्द्यां पिशाचादौ तु स द्वयोः ॥ ३२६ ॥ गण्डः कपोले ना गर्वे स्याद् विस्फोटकवर्मणोः । बालाया भूषणेऽश्वस्य ग्रीवाया भूषणेऽपि च ॥ ३२७ ॥ ज्योतिःशास्त्रेषु ये योगाः सप्तविंशतिरीरिताः । विष्कम्भः प्रीतिरित्याद्यास्तेषामन्यतमेऽप्यसौ ॥ ३२८ ॥ १. 'ल' क. ग. ङ. पाठः २ 'क' क. ग. ङ. पाठा.