सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६८ नानाथर्णवसंक्षेपे अट्टे नृशण्डयोः शण्डे त्वन्ये वस्त्रान्तरेऽब्रुवन् । क्षोभ्यं वङ्गाख्यलोहे क्ली क्षोभणीये तु भेद्यवत् ॥ २९३ ॥ क्रोड क्ली कर्षमाने स्यादुत्सङ्गे द्वे तु सूकरे । क्रोडा न ना स्यादुरसि स्यात् तु पुंसि शनैश्चरे ॥ २९४ ॥ योजनस्य तु तुर्याशे कोशो ना क्रोशनेऽथ नप् | सामान्तरेषु क्रोष्टा तु द्वे सृगालेऽथ सा स्त्रियाम् ॥ २९५ ॥ क्रोष्ट्री शुक्लविदार्यां स्यात् क्रौञ्चस्तु क्रुङ्खगे द्वयोः । द्वीपभेदे तृतीयेऽस्य जम्बुद्वीपस्य पुंस्ययम् ॥ २९६ ॥ गिरिभेदे च शण्डस्तु सामभेदेषु केषुचित् । सम्बन्धिंमात्रे तु क्रुञ्चो लिङ्गमस्य विशेष्यवत् ॥ २९७ ॥ क्षौद्रं तु सारघे क्लीं क्षुद्रसम्बन्धिनि त्रिषु । कौशं कुशस्थलाभिख्यनगरे नप्यथ त्रिषु ॥ २९८ ॥ स्यात् कुशस्य विकारादौ कौम्भं त्वाज्ये दशाब्दिके । क्ली त्रिस्तु कुम्भसम्बन्धे कौन्ती तु स्त्र्यौषधान्तरे || २९९ ॥ हरेणुसंज्ञे कुन्तस्य पुनः सम्बन्धिनि त्रिषु । खगः पुंसि रवौ वायौ शरसङ्ग्रामयोरथ || ३०० ॥ चातके पक्षिमात्रे च द्वे त्रिर्व्योमादिगामिनि । खड्गो ना सायके द्वे तु गण्डकाख्यमृगान्तरे ॥ ३०१ ॥ यादोभेदे च मकरसंज्ञेऽथो खण्डमस्त्रियाम् । अर्धे गुडविकारे च कश्चित् स्वादुद्रवेऽभ्यधात् ॥ ३०२ ॥ अब्धिजे लवणे क्लीबं भेद्यलिङ्गं तु खण्डिते । खषो व्रात्याच्छूद्रपूर्वक्षत्रियाजे नरान्तरे ॥ ३०३ ॥ †डोम्बीचण्डालजे च द्वे प्राणिभेदेऽथ खष्पवाक् । बलात्कारे च कूपे च ना दुर्मेधसि तु त्रिषु ॥ ३०४ ॥ १. 'न्ध. ङ. पाठः. + ' चण्डालान् पुल्कसी. डोम्बम्' (पु. ७६. श्लो. ४९.) इति वैजयन्ती ।