सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

राजराजीयापरनामा

नानार्थार्णवसंक्षेपः

केशवस्वामिप्रणीतः ।



एकाक्षरकाण्डः ।

स्त्रीलिङ्गाध्यायः ।


श्रीकुलोत्तुङ्गचोलाख्यश्चोलेष्वासीन्महीपतिः ।
यः कलिं भारताद् वर्षाद् बहिश्चक्रेऽतिदूरतः ॥ १ ॥
येन सर्वाणि वित्तानि सकलापि वसुन्धरा ।
कार्याण्यन्यान्यनादृत्य देवब्राह्मणसात्कृता ॥ २॥
तस्य सूनुरभूद् देवो राजराजो महीपतिः ।
अभूतपूर्वमहिमा सन्त्यक्तो राजचापलैः ॥ ३ ॥
यौवने वर्तमानोऽपि सूर्यवंशसमुद्भवान् ।
अत्यशेत स राजेन्द्रान् परिपक्वतया भृशम् ॥ ४ ॥
कर्णोऽसौ दानशौण्डानामग्रणीरिति विश्रुतः ।
स प्राह एव विश्राण्य स्वापतेयमशेषतः ॥ ५ ॥
अहश्शेषं च रात्रिं च देयाभावादनिर्वृतः [१]
तस्य तु श्रीनिवासस्य रात्रिन्दिवमविश्रमम् ॥ ६ ॥


  1. ’ तिः ' ख. पाठः.