पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

६२ नानार्थार्णव संक्षेपे कट्फलादेस्तु मूले च प्रसवे च नपुंसकम् । यथाप्रयोगं बोद्धव्यं कुटस्तु कलशे पुमान् ॥ २२९ ॥ गृहे स्त्रीपुंसयोरे के कुटी कुट इति द्वयम् । अन्ये त्वाहुः क्षुद्रगृहे पल्लीसंज्ञे कुटी स्त्रियाम् ॥ २२२ ॥ द्वयोस्तु क्षत्रियाज्जाते कुक्कुटी संज्ञयोषिति । मनुष्यजातिभेदे स्यादश्मकुट्टनवृत्तिके ॥ २२३ ॥ कुडस्तु ना वैश्रवणे क्ली घटे लाङ्गलेऽपि च । मनुष्यजातिभेदे तु पलिनीसंज्ञयोषिति ॥ २२४ ॥ शूद्राज्जाते शिशौ च स्यात् कुडी कुड इति द्वयोः । कुली तु बदरीकण्टकार्योर्ज्येष्ठस्वसर्यपि ॥ २२५ ॥ भार्यायां स्त्री नपि त्वे (नत ) हर्षाणां जलतर्पणे । कुलं वंशे सजातीयगणे च स्यान्निकेतने ॥ २२६ ॥ तथा जनपदे द्वे तु मार्जारेऽथ कुथा त्रयी । मतङ्गजपरिस्तोमे ना तु दर्भे कुशः पुनः ॥ २२७॥ अस्त्री दर्भे रामसुते ना क्ली ह्रीबेरवारिणोः । कुशा विष्टुतिकाष्ठे स्त्री वल्गा| रज्जौ च वाजिनः ॥ २२८ ॥ अयोविकारे च कुशी केचित् त्वन्ये प्रचक्षते । लाङ्गलस्य मुखे फालसंज्ञे क्ली तूत्पले कुवम् ॥ २२९ ॥ द्वयोः पशौ कुजस्तु स्यात् पुमानङ्गारके तरौ । भूमिजे तु त्रिकुञ्जस्तु न स्त्री गह्वरदन्तयोः ॥ २३० ॥ हनौ लतादिपिहितोदरेऽथो पुंस्यृषौ कचित् । कुब्जस्तु गडुले त्रि स्यान्निखर्वे चापि सज्जनः ॥ २३९ ॥ गचौ त्वेव नरि प्राहामरदत्तोऽपि सज्जनः । कुम्बा सुगहनायां स्त्री वृतौ क्ली विदलेऽथ नप् ॥ २३२ ॥ कुब्रं गृहे कर्मणि च फल्गुसङ्कटयोस्त्रिषु । द्वे गजेऽथास्त्रियां कुष्ठं गन्धद्रव्यौषधान्तरे ॥ २३३ ॥ १. 'वं' क. घ. ङ. पाठः.