सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । ऊर्णनाभे करण्यां च जाते वैदेहकात् तथा । मनुष्यजातिभेदेऽथ किरि सूकरेऽथ ना ॥ २०९ ॥ धातुप्रभेदे किरतौ काले कश्चिदवोचत । किष्कुः प्रमाणभेदे स्याद् द्वादशांगुलसम्मिते ॥२१० ॥ वितस्त्याख्ये चतुर्विंशत्यङ्गुले हस्तसंज्ञके । शाकटायनहर्षौ तु मानद्रव्यमवोचताम् ॥ २११ ॥ तु छायायां च कुठारादिशस्त्रमुष्टौ च नृस्त्रियोः । क्षित्वा ना केशवे वायौ क्षित्वरी तु स्त्रियां निशि ॥ २१२ ॥ कश्चिन्नद्यामिति प्राह कीलस्तु नरयोषितोः । ज्वालाशङ्कुकफोणीषु बाहौ पुंसि तु शङ्करे ॥२१३ ॥ कीरः शुके द्वयोर्देशे कश्मीरेषु नृभूमनि । क्षीरं क्ली सलिले दुग्धेऽन्येऽर्धर्चादिष्वधीयते ॥२१४ ॥ क्लीवं नपुंसकार्थे क्ली पुमांसं त्वपरे विदुः । त्रिषु विक्रमहीने स्याद् बलहीन इतीतरे ॥२१५॥ कीर्णः पुंसि चुरीसंज्ञे जलस्थानान्तरे त्रि तु । विक्षिप्ते स्त्री त्वभिख्यायां कीर्त्तिः कीर्तयतौ तु ना ॥ २१६ ॥ कुम्भः पुंसि घटे मूर्धपिण्डे सामोद्भवस्य च । वेश्यापतौ सोमदत्ते सौरिराशौ महत्तरे ॥ २१७ ॥ कामिलाख्यव्याधिभेदे द्रोणाख्यपरिमाणके । तस्य द्वये विंशतौ च खारीणां पञ्चविंशतौ ॥२१८ ॥ स्त्रियां तु कुम्भी खार्यां स्यात् स्थालीभेदे च सज्जनः । दधिमन्थनगर्गर्यो ब्रूते स्माथ द्रुमान्तरे ॥२१९ ॥ कट्फलाख्ये वारिपर्णीसंज्ञतोयतृणान्तरे । त्रिवृत्संज्ञलताजातौ पुनः कुम्भेति दृश्यते ॥२२०॥ १. 'भौ' ख. पाठः २. 'स्त्रे' क. ग. घ. पाठः, ३. 'भिं' ङ. पाठः,