पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६० नानार्थार्णवसंक्षेपे काणस्त्रिषु स्यादेकाक्षे मूषायां तु स्त्रियामियम् । काणा पुंसि तु शब्दे च गमने च निमीलने ॥ १९७ ॥ क्षामस्तृणागनौ ना क्षीणे त्रिषु क्षामा स्त्रियां भुवि । क्ली त्विध्मप्रोक्षणे कार्ष्णं कृष्णसम्बन्धिनि त्रिषु ॥ १९८ ॥ कार्यं प्रयोजने क्लीबं कर्तव्ये त्रिरथास्त्रियाम् । कांस्यं स्यादाढके पानपात्रे घोषाख्यतैजसे ॥ १९९ ॥ काको द्वे वायसे तस्य समूहे क्ली पुमान् पुनः । लौल्ये काकी तु मृद्भेदे तुवरीसंज्ञके स्त्रियाम् || २०० ॥ कारिः क्रियायां स्त्री त्रिस्तु शिल्पिनि स्त्री तु कर्तरि । कारुरिन्द्रे तु ना विश्वकर्मण्यप्यथ स द्वयोः ॥ २०१ ॥ ब्रात्यादपूर्वपुंयोगवैश्याजे मानवान्तरे । कासूः स्त्री व्याधिबुद्ध्योः स्याच्छक्तिसंज्ञायुधान्तरे || २०२ ॥ त्रि तु वाग्विकले द्वे तु कामी सारसपक्षिणि । त्रि तु कामवति स्त्री तु कामिनी ललनान्तरे ॥ २०३ ॥ क्रिया स्त्री निष्कृतौ शिक्षाचिकित्सोपायकर्मसु । करणारम्भपूजासु चेष्टायां सम्प्रधारणे ॥ २०४ ॥ दृष्टं तूत्पलमालायां प्रतिष्ठायामितीदृशम् । मेषराशौ तु पुल्लिङ्गं क्रियं ज्यौतिषिका विदुः ॥ २०५ ॥ क्षिप्रं तु पादाङ्गुष्ठस्य तर्जन्याश्चान्तरे नपुम् । असत्त्वेऽपि च शीघ्रार्थे त्रि तु स्यात् सत्त्वगामि चेत् || २०६ ॥ किञ्जाः पुंभूम्युदीच्ये स्यान्नीवृद्भेदे स तु त्रिषु । कुत्सिताद्युद्भवेऽथो ना क्षुद्रजन्त्वन्तरे क्रिमिः ॥२०७॥ तस्यापि लक्षणं केचिदाहुर्भूमिचरिष्णुताम् । अन्ये त्वन्तर्गतामाहुर्लाक्षाग्रामथ स द्वयोः ॥२०८॥