सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ह्यक्षरकाण्डे नानालिङ्गाध्यायः ।63 पारिभाव्याह्वये व्याधिभेदे त्रि तु भुवि स्थिते । क्रुष्टः सामस्वराणां स्यात् सप्तानामादिमे पुमान् ॥ २३४ ॥ रुदिते क्ली त्रि तु क्रुष्टिक्रियायाः कर्मतां गते । कुण्डं नपुंसकं स्थाल्यां काञ्जिके वह्निगर्तके ॥ २३५ ॥ जलाशयविशेषे च देवतादेरथो पुनः । सज्जनः प्राह कुम्भेऽपि कुण्डी तु स्त्री कमण्डलौ ॥ २३६ ॥ कुण्डा तु जाते जारात् तु पतिवलीसुते द्वयोः । अविवाह्यासु जाते च कुल्या तु सरिति स्त्रियाम् ॥ २३७ ॥ नीरप्रणालिकायां च कृत्रिमाल्पसरित्यपि । तु कुलस्त्रियां कण्टकार्यामस्घ्नि तु क्ली पुमांस्तु सः || २३८ ॥ रसभेदे कटोश्चापि कषायस्य च मिश्रणात् । जाते तद्वति तु त्रि स्यात् कुलीनेऽपि नृभूम्नि तु ॥ २३९ ॥ नीवृद्भेदे दाक्षिणात्ये मध्यदेशस्थितेऽपि च । उदग्देशस्थिते चाथ कुत्सा स्त्री निन्दनेऽथ ना ॥ २४० ॥ अरत्न्याख्यप्रमाणे स्याद् वज्रेऽप्यृप्यन्तरेऽप्यथ । तदपत्येषु बहुषु गोत्राख्येषु द्वयोरथ ॥ २४१ ॥ क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः । त्रि क्षुद्रा स्त्री कण्टकारीवेश्याव्यङ्गानटीषु च ॥ २४२ ॥ सरघायां च ना त्वेष उत्सवेऽथ क्षुणः पुमान् । क्षोमे क्रोधे रुजि त्रिस्तु स्यादुन्मत्तेऽथ कुन्दवाक् ॥ २४३ ॥ शस्त्रमार्जकयन्त्रे ना भ्रमाख्ये पादपान्तरे | शुक्लपुष्पाह्वये तस्य पुनर्नप् फलपुप्पयोः ॥ २४४ ॥ कुन्तिर्ना नृपभेदे तन्नीवृद्भेदे तु भूम्नि च । राज्ञस्तस्य स्त्र्यपत्ये स्त्री कुन्ती कुन्तिस्तु कैश्चन ॥ २४५ ॥ १. 'तु नृ' ङ. पाठः, ON