सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 49 द्व्यक्षरकाण्डे नानालिङ्गाध्यायः । अदनीयेऽपि ना तु स्याद् विरिञ्चेऽथामवाक् त्रिषु । अपक्के ना तु रोगेऽथो आयस्त्रिष्वययोगिनि ॥ ७० ॥ पुंसि तु स्याद् धनोत्पत्तौ स्वामिभाग इतीतरे । लग्नाच्चैकादशे राशौ विदुः सांवत्सरा गतौ ॥ ७१ ॥ आगतावथ पुंस्यासः क्षेपणे च धनुष्यपि । कैवर्तीमुस्तकाभिख्यमुस्तके तु नपुंसकम् ॥ ७२ ॥ आज्ञा तु स्त्री महीपादेः शासने लग्नराशितः । राशौ च दशमे वेश्याविशेषे च महीपतेः ॥ ७३ ॥ यस्याज्ञागणिकेत्याख्या त्रिषु त्वज्ञस्य योगिनि । तत्रापि भेद्ये स्त्र्यर्थे स्याद् रूपमाज्ञीति मन्यताम् ॥ ७४ ॥ आणिः स्त्रीपुंसयोर्युद्धे रथाद्यक्षाग्रकीलके । जङ्घामर्मणि निश्रेण्यां निश्रेणिद्वारि चापरः ॥ ७५ ॥ आजिः स्त्रियां क्वचित् पुंसि युद्धे सममहीतले । आखुर्मूषिकमात्रे स्यादेकेषां सूकरे द्वयोः ॥ ७६ ॥ अन्येषां मूषिकस्यैव जातिभेदे क्रमाह्वये । आलुः श्लेष्मातत्रे पुंसि श्लेष्मण्यन्येऽर्थे नपुंस्त्रियोः ॥ ७७ ॥ चक्रोष्ट्संज्ञके कन्दे कर्कर्या तु स्त्रियामियम् । आशुः पाटलसंज्ञे ना व्रीहिभेदे दिवाकरे ॥ ७८ ॥ अलङ्कारसुवर्णे तु क्ली शृङ्गीकनकाह्वये । असत्त्वगामि चेच्छीत्रे स्यात् सत्त्वे त्रिष्वथ द्वयोः ॥ ७९ ॥ तुरगेऽथाशब्दो द्वे मनुष्ये शकटे तु ना । स्यात् पुरूरवउर्वश्योः पुत्रेऽथायुर्नपुंसकम् ॥ ८० ॥ ४९ १. 'रिते' ख. पाठः. २. 'तु' क. घ. पाठः. ३. 'ष्णी' ग, पाठः, 'च्छ्री' क. घ, पाठ;