पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

नानार्थार्णव संक्षेपे सान्तं जीवितकालेऽन्ने धने वत्सरनीरयोः । अपि स्याद् विश्वतोदावन्नित्यारण्यक सामनि ॥ ८१ ॥ केचित् तु जीविते प्राहुः क्रतुभेदेऽथ पुन्नपोः । इनः सूर्यात्मनोः पुंसि राजन्यन्येऽथ स त्रिषु ॥ ८२ ॥ ये स्वामिनि चेष्टं तु त्रिषु वाञ्छितमित्रयोः । यागक्रियाकर्मभूते पर्याप्ते यजने तु नप् ॥ ८३ ॥ • इच्छायां यज्ञदाने च यज्ञे चाथ पुमानिषः । ज्ञेय आश्वयुजे मासिक्लीवं त्वयसि सो पुनः ॥ ८४ ॥ इष्वा स्त्री पुत्रसन्तत्यां कुटुम्बे चेति केचन । कलत्रे त्वपरे ना तु स्यादाचार्याभिलाषयोः ॥ ८५ ॥ इभ्य आढ्ये त्रिषु स्त्री तु हस्तिवातिङ्गनेऽऽथ तत् । इद्धं स्यादातपे क्ली त्रिर्दीपिते स्त्री त्विडा गवि ॥ ८६ ॥ बुधपन्यां नाडिभेदे भुव्यन्ने दिवि वाचि च । धनञ्जयस्य वचने दृष्टं भा देवता प्रसूः ॥ ८७ ॥ इत्येवं तस्य वाक्यस्य चिन्त्योऽर्थो बहुवेदिभिः । पुमांस्तु देवताभेदे शाकटायनभाषितः ॥ ८८ ॥ इषुः स्त्रीपुंसयोर्बाणे क्रतुभेदे तु पुंस्ययम् । विष्टुत्योस्तूभयोः स्त्रीत्वे ना त्विन्दुः शशियज्ञयोः ॥ ८९ ॥ कर्पूरे क्ली तु सलिले ना त्वीडो देवतान्तरे । स्तुतौ तु नृस्त्रि स्त्री भूम्यामीशस्तु गिरिशे ुमान् ॥ ९० ॥ ईशाने नृस्त्रियोरीशा भवेत् स्वामिनि तु त्रिषु । उष्णः पुंसि हुताशे स्याद् ग्रीष्मे शिग्रुमहीरुहे ॥ ९१ ॥ १. 'वा' ग. पाठः. २. 'श्रुत्योभूस्तयो' ग. पाठः, $ 'वातिं देहस्थवातं सेवनाद् गणयति इति वातिङ्गणम्' इति वृहदभिधानम् । 'तु हस्तिवातङ्गने विभ्या' (पु ५३. लो. १०३ ) इत्येव पाठः, वैज