पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૮ नानार्थार्णव संक्षेपे स्त्रीलिङ्गमप्यन्तिमयोरर्थयोरैङ्गुवाक् पुनः । द्वयोः पक्षिणि हिंसार्थे पुमानक्तुस्तु केशवे ॥ ५८ ॥ इन्द्रे च ना दिशि स्त्री स्यादसत् तु क्लीबलिङ्गकम् 1 प्रधानतत्त्वे साङ्ख्यानां त्रिस्तु सत्प्रतियोगिनि ॥ ५९ ॥ पुंश्चल्यामसती स्त्री स्यादर्वा तु त्रिषु कुत्सिते । अश्वे द्वयोः पुमांस्तु स्यादशनौ च मुनौ तथा ॥ ६० ॥ अर्हस्तु त्रिषु पूज्ये ना जिनेऽली तु द्वयोरलौ । पुच्छकण्टकिकीटेऽथ ना स्यादष्टमराशिके ॥ ६१ ॥ अश्वी त्वश्ववति त्रि स्याद् धनूराशैौ तु पुंस्ययम् । दस्रयोश्चाश्विनी तु स्त्री नक्षत्रेऽश्वयुगाये ॥ ६२ ॥ अर्चिस्तु भासि ज्वालायां शस्त्रे च स्त्रीनपुंसकम् । आशा स्त्री दीर्घतृष्णायां दिश्यवान्तरदिश्यपि ॥ ६३ ॥ समीपे सज्जनः प्राह भुक्तिव्याप्त्योस्तु पुंस्ययम् । आस्या स्यादासनायां स्त्री मुखे मुखबिले च नप् ॥ ६४॥ त्रिषु तद्भवतत्साधुतद्धितक्षेप्य वस्तुषु । आस्रं क्की रुधिरे बाष्पे कचे ना त्र्यस्रयोगिनि ॥ ६५ ॥ आरस्त्वङ्गारके गत्यामागतौ च पुमानथ । क्षुद्रशस्त्रविशेषेषु स्त्रियामाराथ पित्तले || ६६ ।। पुन्नपुंसकलिङ्गोऽयमरसम्बन्धिनि त्रिषु । आर्या मृडान्यां स्त्री जातिच्छन्दोभेदे च ना पुनः ॥ ६७ ॥ सौविदल्ले सज्जने तु त्रिरागन्तव्यगम्ययोः । आर्ययोगिनि चाथार्द्रं शृङ्गिबेरे नृशण्डयोः ॥ ६८ ॥ आर्द्रा स्त्री रुद्रनक्षत्रे तद्युक्ते कालमात्रके । क्लिन्ने तु स्यात् त्रिराद्यं तु त्रिषु पूर्वप्रधानयोः ॥ ६९ ॥ १. 'रंशुवा' क. घ. पाठः, 'रशुवा' ङ. पाठः.