पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

व्यक्षरकाण्डे पुल्लिङ्गाध्यायः । ग्रावा शैलशिलाभ्रेषु गुणो मौर्व्यप्रधानयोः । उपकारे सूपकारे तन्तुरज्ज्विन्द्रियेषु च ॥ ४७ ॥ सत्त्वादौ भाग आवृत्तौ सन्ध्यादौ द्रव्यमाश्रिते । महाभूतेषु शौर्यादौ दोषस्य प्रतियोगिनि ॥ ४८ ॥ भारवाहकभेदे च वृद्धनाभौ च गोण्डेवाक् । धर्मः स्वेदजले ग्रीष्म उष्णे दिवस आतपे ॥ ४९॥ यज्ञे हविर्विशेषे च महावीरशृतेऽश्विनोः । चयः समूहे प्राकारमूलके चयनेऽप्यथ ॥ ५० ॥ चरुः स्थाल्यां हव्यपाके मेघेऽथ च्यूपवान् रवौ । वाते युद्धे छदस्तु स्यात् पक्षिपक्षेऽपवारणे ॥ ५१ ॥ वृक्षपत्रेऽप्यथच्छन्दो वंशेऽभिप्रायवाञ्छयोः । ज्वरस्तु व्याधिमात्रे च हरकोपसमुद्भवे ॥ ५२ ॥ रोगराजेऽप्यथो जन्तुः प्राणिमात्रे नरे त्वपि । उक्तो निरुक्तेऽथ ज्ञातिरिक्ष्वाकुकुलसंभवे ॥ ५३॥ नृपभेदेऽप्यथो जायुः पित्ते स्याद् भेषजेऽपि च । जिनस्त्वर्हति शाक्ये च जूटस्तु निकुरैम्बके ॥५४॥ केशविन्यासभेदेऽथ जोषः प्रीतौ च सेवने । झाटः स्थावरभेदे च सङ्घातेऽप्यथ डिम्बवाक् ॥ ५५॥ डमरे पक्षिणामण्डेऽन्तः कुक्ष्यवयवान्तरे । भारः प्लीहनि प्राह तच्चिन्त्यं वैद्यके यतः ॥ ५६॥ भेदेनोपदिशन्त्येनौ शारीरे मुनिपुङ्गवाः । तपस्तु बन्धनोपाये वीतंसाख्ये पतत्रिणाम् ॥ ५७ ॥ २५ १. 'ण्व' क. घ. पाठः. २. 'चू' ख. पाठः. ३. 'रु' क. ख. ङ. पाठ:. ४. 'तप' क. घ., 'तर्प' ग., 'त्रस्प' ङ. पाठः.

  • 'महावीरो यज्ञपात्रे । (पु. २७८. लो. २० ) इति वैजयन्ती ।

'तंस' इति स्यात् । 'वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम्' इत्यमरः ।